ananataraM yOhanaH ziSyAstadvArttAM prApyAgatya tasya kuNapaM zmazAnE'sthApayan|
प्रेरिता 8:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anyacca bhaktalOkAstaM stiphAnaM zmazAnE sthApayitvA bahu vyalapan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अन्यच्च भक्तलोकास्तं स्तिफानं श्मशाने स्थापयित्वा बहु व्यलपन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অন্যচ্চ ভক্তলোকাস্তং স্তিফানং শ্মশানে স্থাপযিৎৱা বহু ৱ্যলপন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অন্যচ্চ ভক্তলোকাস্তং স্তিফানং শ্মশানে স্থাপযিৎৱা বহু ৱ্যলপন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနျစ္စ ဘက္တလောကာသ္တံ သ္တိဖာနံ ၑ္မၑာနေ သ္ထာပယိတွာ ဗဟု ဝျလပန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અન્યચ્ચ ભક્તલોકાસ્તં સ્તિફાનં શ્મશાને સ્થાપયિત્વા બહુ વ્યલપન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anyacca bhaktalokAstaM stiphAnaM zmazAne sthApayitvA bahu vyalapan| |
ananataraM yOhanaH ziSyAstadvArttAM prApyAgatya tasya kuNapaM zmazAnE'sthApayan|
yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|
sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|
tasmin samayE pRthivIsthasarvvadEzEbhyO yihUdIyamatAvalambinO bhaktalOkA yirUzAlami prAvasan;
tasya hatyAkaraNaM zaulOpi samamanyata| tasmin samayE yirUzAlamnagarasthAM maNPalIM prati mahAtAPanAyAM jAtAyAM prEritalOkAn hitvA sarvvE'parE yihUdAzOmirONadEzayO rnAnAsthAnE vikIrNAH santO gatAH|
kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|