yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaM satkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?
प्रेरिता 8:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM yasya gAtrE hastam arpayiSyAmi tasyApi yathEtthaM pavitrAtmaprApti rbhavati tAdRzIM zaktiM mahyaM dattaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहं यस्य गात्रे हस्तम् अर्पयिष्यामि तस्यापि यथेत्थं पवित्रात्मप्राप्ति र्भवति तादृशीं शक्तिं मह्यं दत्तं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং যস্য গাত্ৰে হস্তম্ অৰ্পযিষ্যামি তস্যাপি যথেত্থং পৱিত্ৰাত্মপ্ৰাপ্তি ৰ্ভৱতি তাদৃশীং শক্তিং মহ্যং দত্তং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং যস্য গাত্রে হস্তম্ অর্পযিষ্যামি তস্যাপি যথেত্থং পৱিত্রাত্মপ্রাপ্তি র্ভৱতি তাদৃশীং শক্তিং মহ্যং দত্তং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ယသျ ဂါတြေ ဟသ္တမ် အရ္ပယိၐျာမိ တသျာပိ ယထေတ္ထံ ပဝိတြာတ္မပြာပ္တိ ရ္ဘဝတိ တာဒၖၑီံ ၑက္တိံ မဟျံ ဒတ္တံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં યસ્ય ગાત્રે હસ્તમ્ અર્પયિષ્યામિ તસ્યાપિ યથેત્થં પવિત્રાત્મપ્રાપ્તિ ર્ભવતિ તાદૃશીં શક્તિં મહ્યં દત્તં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM yasya gAtre hastam arpayiSyAmi tasyApi yathetthaM pavitrAtmaprApti rbhavati tAdRzIM zaktiM mahyaM dattaM| |
yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaM satkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?
kintu prEritAbhyAM tESAM gAtrESu karESvarpitESu satsu tE pavitram AtmAnam prApnuvan|
itthaM lOkAnAM gAtrESu prEritayOH karArpaNEna tAn pavitram AtmAnaM prAptAn dRSTvA sa zimOn tayOH samIpE mudrA AnIya kathitavAn;
kintu pitarastaM pratyavadat tava mudrAstvayA vinazyantu yata Izvarasya dAnaM mudrAbhiH krIyatE tvamitthaM buddhavAn;
samitiM pratyahaM patraM likhitavAn kintu tESAM madhyE yO diyatriphiH pradhAnAyatE sO 'smAn na gRhlAti|