atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|
प्रेरिता 8:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastE purA kEvalaprabhuyIzO rnAmnA majjitamAtrA abhavan, na tu tESAM madhyE kamapi prati pavitrasyAtmana AvirbhAvO jAtaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतस्ते पुरा केवलप्रभुयीशो र्नाम्ना मज्जितमात्रा अभवन्, न तु तेषां मध्ये कमपि प्रति पवित्रस्यात्मन आविर्भावो जातः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তে পুৰা কেৱলপ্ৰভুযীশো ৰ্নাম্না মজ্জিতমাত্ৰা অভৱন্, ন তু তেষাং মধ্যে কমপি প্ৰতি পৱিত্ৰস্যাত্মন আৱিৰ্ভাৱো জাতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তে পুরা কেৱলপ্রভুযীশো র্নাম্না মজ্জিতমাত্রা অভৱন্, ন তু তেষাং মধ্যে কমপি প্রতি পৱিত্রস্যাত্মন আৱির্ভাৱো জাতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တေ ပုရာ ကေဝလပြဘုယီၑော ရ္နာမ္နာ မဇ္ဇိတမာတြာ အဘဝန်, န တု တေၐာံ မဓျေ ကမပိ ပြတိ ပဝိတြသျာတ္မန အာဝိရ္ဘာဝေါ ဇာတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તે પુરા કેવલપ્રભુયીશો ર્નામ્ના મજ્જિતમાત્રા અભવન્, ન તુ તેષાં મધ્યે કમપિ પ્રતિ પવિત્રસ્યાત્મન આવિર્ભાવો જાતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataste purA kevalaprabhuyIzo rnAmnA majjitamAtrA abhavan, na tu teSAM madhye kamapi prati pavitrasyAtmana AvirbhAvo jAtaH| |
atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|
yUyaM vizvasya pavitramAtmAnaM prAptA na vA? tatastE pratyavadan pavitra AtmA dIyatE ityasmAbhiH zrutamapi nahi|
tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|
vayaM yAvantO lOkA yIzukhrISTE majjitA abhavAma tAvanta Eva tasya maraNE majjitA iti kiM yUyaM na jAnItha?