ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 8:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yatastE purA kEvalaprabhuyIzO rnAmnA majjitamAtrA abhavan, na tu tESAM madhyE kamapi prati pavitrasyAtmana AvirbhAvO jAtaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतस्ते पुरा केवलप्रभुयीशो र्नाम्ना मज्जितमात्रा अभवन्, न तु तेषां मध्ये कमपि प्रति पवित्रस्यात्मन आविर्भावो जातः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতস্তে পুৰা কেৱলপ্ৰভুযীশো ৰ্নাম্না মজ্জিতমাত্ৰা অভৱন্, ন তু তেষাং মধ্যে কমপি প্ৰতি পৱিত্ৰস্যাত্মন আৱিৰ্ভাৱো জাতঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতস্তে পুরা কেৱলপ্রভুযীশো র্নাম্না মজ্জিতমাত্রা অভৱন্, ন তু তেষাং মধ্যে কমপি প্রতি পৱিত্রস্যাত্মন আৱির্ভাৱো জাতঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတသ္တေ ပုရာ ကေဝလပြဘုယီၑော ရ္နာမ္နာ မဇ္ဇိတမာတြာ အဘဝန်, န တု တေၐာံ မဓျေ ကမပိ ပြတိ ပဝိတြသျာတ္မန အာဝိရ္ဘာဝေါ ဇာတး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતસ્તે પુરા કેવલપ્રભુયીશો ર્નામ્ના મજ્જિતમાત્રા અભવન્, ન તુ તેષાં મધ્યે કમપિ પ્રતિ પવિત્રસ્યાત્મન આવિર્ભાવો જાતઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yataste purA kevalaprabhuyIzo rnAmnA majjitamAtrA abhavan, na tu teSAM madhye kamapi prati pavitrasyAtmana AvirbhAvo jAtaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 8:16
9 अन्तरसन्दर्भाः  

atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|


yUyaM vizvasya pavitramAtmAnaM prAptA na vA? tatastE pratyavadan pavitra AtmA dIyatE ityasmAbhiH zrutamapi nahi|


tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


vayaM yAvantO lOkA yIzukhrISTE majjitA abhavAma tAvanta Eva tasya maraNE majjitA iti kiM yUyaM na jAnItha?


yUyaM yAvantO lOkAH khrISTE majjitA abhavata sarvvE khrISTaM parihitavantaH|