ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 8:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastau tat sthAnam upasthAya lOkA yathA pavitram AtmAnaM prApnuvanti tadarthaM prArthayEtAM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततस्तौ तत् स्थानम् उपस्थाय लोका यथा पवित्रम् आत्मानं प्राप्नुवन्ति तदर्थं प्रार्थयेतां।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তৌ তৎ স্থানম্ উপস্থায লোকা যথা পৱিত্ৰম্ আত্মানং প্ৰাপ্নুৱন্তি তদৰ্থং প্ৰাৰ্থযেতাং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তৌ তৎ স্থানম্ উপস্থায লোকা যথা পৱিত্রম্ আত্মানং প্রাপ্নুৱন্তি তদর্থং প্রার্থযেতাং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တော် တတ် သ္ထာနမ် ဥပသ္ထာယ လောကာ ယထာ ပဝိတြမ် အာတ္မာနံ ပြာပ္နုဝန္တိ တဒရ္ထံ ပြာရ္ထယေတာံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તૌ તત્ સ્થાનમ્ ઉપસ્થાય લોકા યથા પવિત્રમ્ આત્માનં પ્રાપ્નુવન્તિ તદર્થં પ્રાર્થયેતાં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatastau tat sthAnam upasthAya lokA yathA pavitram AtmAnaM prApnuvanti tadarthaM prArthayetAM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 8:15
7 अन्तरसन्दर्भाः  

punarahaM yuSmAn vadAmi, mEdinyAM yuSmAkaM yadi dvAvEkavAkyIbhUya kinjcit prArthayEtE, tarhi mama svargasthapitrA tat tayOH kRtE sampannaM bhaviSyati|


yUyaM vizvasya pavitramAtmAnaM prAptA na vA? tatastE pratyavadan pavitra AtmA dIyatE ityasmAbhiH zrutamapi nahi|


tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


yuSmAkaM prArthanayA yIzukhrISTasyAtmanazcOpakArENa tat mannistArajanakaM bhaviSyatIti jAnAmi|