punarahaM yuSmAn vadAmi, mEdinyAM yuSmAkaM yadi dvAvEkavAkyIbhUya kinjcit prArthayEtE, tarhi mama svargasthapitrA tat tayOH kRtE sampannaM bhaviSyati|
प्रेरिता 8:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastau tat sthAnam upasthAya lOkA yathA pavitram AtmAnaM prApnuvanti tadarthaM prArthayEtAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्तौ तत् स्थानम् उपस्थाय लोका यथा पवित्रम् आत्मानं प्राप्नुवन्ति तदर्थं प्रार्थयेतां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তৌ তৎ স্থানম্ উপস্থায লোকা যথা পৱিত্ৰম্ আত্মানং প্ৰাপ্নুৱন্তি তদৰ্থং প্ৰাৰ্থযেতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তৌ তৎ স্থানম্ উপস্থায লোকা যথা পৱিত্রম্ আত্মানং প্রাপ্নুৱন্তি তদর্থং প্রার্থযেতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တော် တတ် သ္ထာနမ် ဥပသ္ထာယ လောကာ ယထာ ပဝိတြမ် အာတ္မာနံ ပြာပ္နုဝန္တိ တဒရ္ထံ ပြာရ္ထယေတာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તૌ તત્ સ્થાનમ્ ઉપસ્થાય લોકા યથા પવિત્રમ્ આત્માનં પ્રાપ્નુવન્તિ તદર્થં પ્રાર્થયેતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatastau tat sthAnam upasthAya lokA yathA pavitram AtmAnaM prApnuvanti tadarthaM prArthayetAM| |
punarahaM yuSmAn vadAmi, mEdinyAM yuSmAkaM yadi dvAvEkavAkyIbhUya kinjcit prArthayEtE, tarhi mama svargasthapitrA tat tayOH kRtE sampannaM bhaviSyati|
yUyaM vizvasya pavitramAtmAnaM prAptA na vA? tatastE pratyavadan pavitra AtmA dIyatE ityasmAbhiH zrutamapi nahi|
tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|
yuSmAkaM prArthanayA yIzukhrISTasyAtmanazcOpakArENa tat mannistArajanakaM bhaviSyatIti jAnAmi|