atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|
प्रेरिता 8:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্ত্ৱীশ্ৱৰস্য ৰাজ্যস্য যীশুখ্ৰীষ্টস্য নাম্নশ্চাখ্যানপ্ৰচাৰিণঃ ফিলিপস্য কথাযাং ৱিশ্ৱস্য তেষাং স্ত্ৰীপুৰুষোভযলোকা মজ্জিতা অভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্ত্ৱীশ্ৱরস্য রাজ্যস্য যীশুখ্রীষ্টস্য নাম্নশ্চাখ্যানপ্রচারিণঃ ফিলিপস্য কথাযাং ৱিশ্ৱস্য তেষাং স্ত্রীপুরুষোভযলোকা মজ্জিতা অভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တွီၑွရသျ ရာဇျသျ ယီၑုခြီၐ္ဋသျ နာမ္နၑ္စာချာနပြစာရိဏး ဖိလိပသျ ကထာယာံ ဝိၑွသျ တေၐာံ သ္တြီပုရုၐောဘယလောကာ မဇ္ဇိတာ အဘဝန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્ત્વીશ્વરસ્ય રાજ્યસ્ય યીશુખ્રીષ્ટસ્ય નામ્નશ્ચાખ્યાનપ્રચારિણઃ ફિલિપસ્ય કથાયાં વિશ્વસ્ય તેષાં સ્ત્રીપુરુષોભયલોકા મજ્જિતા અભવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya teSAM strIpuruSobhayalokA majjitA abhavan| |
atO yUyaM prayAya sarvvadEzIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|
aparanjca IzvarIyarAjyasya susaMvAdaM prakAzayitum rOgiNAmArOgyaM karttunjca prEraNakAlE tAn jagAda|
tadA yIzuruvAca, mRtA mRtAn zmazAnE sthApayantu kintu tvaM gatvEzvarIyarAjyasya kathAM pracAraya|
catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|
aparaM tESAM kuprIyAH kurInIyAzca kiyantO janA AntiyakhiyAnagaraM gatvA yUnAnIyalOkAnAM samIpEpi prabhOryIzOH kathAM prAcArayan|
tataH krISpanAmA bhajanabhavanAdhipatiH saparivAraH prabhau vyazvasIt, karinthanagarIyA bahavO lOkAzca samAkarNya vizvasya majjitA abhavan|
tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|
tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitA abhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAM sapakSAH santaH
adhunA pazyata yESAM samIpE'ham IzvarIyarAjyasya susaMvAdaM pracAryya bhramaNaM kRtavAn EtAdRzA yUyaM mama vadanaM puna rdraSTuM na prApsyatha EtadapyahaM jAnAmi|
nirvighnam atizayaniHkSObham IzvarIyarAjatvasya kathAM pracArayan prabhau yIzau khrISTE kathAH samupAdizat| iti||
yasmAt puNyaprAptyartham antaHkaraNEna vizvasitavyaM paritrANArthanjca vadanEna svIkarttavyaM|
tathApi prabhO rvidhinA pumAMsaM vinA yOSinna jAyatE yOSitanjca vinA pumAn na jAyatE|
atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva|
tannidarzananjcAvagAhanaM (arthataH zArIrikamalinatAyA yastyAgaH sa nahi kintvIzvarAyOttamasaMvEdasya yA pratajnjA saiva) yIzukhrISTasya punarutthAnEnEdAnIm asmAn uttArayati,