tadA lOkAH paulasya tat kAryyaM vilOkya lukAyanIyabhASayA prOccaiH kathAmEtAM kathitavantaH, dEvA manuSyarUpaM dhRtvAsmAkaM samIpam avArOhan|
प्रेरिता 8:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt sa mAnuSa Izvarasya mahAzaktisvarUpa ityuktvA bAlavRddhavanitAH sarvvE lAkAstasmin manAMsi nyadadhuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् स मानुष ईश्वरस्य महाशक्तिस्वरूप इत्युक्त्वा बालवृद्धवनिताः सर्व्वे लाकास्तस्मिन् मनांसि न्यदधुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ স মানুষ ঈশ্ৱৰস্য মহাশক্তিস্ৱৰূপ ইত্যুক্ত্ৱা বালৱৃদ্ধৱনিতাঃ সৰ্ৱ্ৱে লাকাস্তস্মিন্ মনাংসি ন্যদধুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ স মানুষ ঈশ্ৱরস্য মহাশক্তিস্ৱরূপ ইত্যুক্ত্ৱা বালৱৃদ্ধৱনিতাঃ সর্ৱ্ৱে লাকাস্তস্মিন্ মনাংসি ন্যদধুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် သ မာနုၐ ဤၑွရသျ မဟာၑက္တိသွရူပ ဣတျုက္တွာ ဗာလဝၖဒ္ဓဝနိတား သရွွေ လာကာသ္တသ္မိန် မနာံသိ နျဒဓုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ સ માનુષ ઈશ્વરસ્ય મહાશક્તિસ્વરૂપ ઇત્યુક્ત્વા બાલવૃદ્ધવનિતાઃ સર્વ્વે લાકાસ્તસ્મિન્ મનાંસિ ન્યદધુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt sa mAnuSa Izvarasya mahAzaktisvarUpa ityuktvA bAlavRddhavanitAH sarvve lAkAstasmin manAMsi nyadadhuH| |
tadA lOkAH paulasya tat kAryyaM vilOkya lukAyanIyabhASayA prOccaiH kathAmEtAM kathitavantaH, dEvA manuSyarUpaM dhRtvAsmAkaM samIpam avArOhan|
tatO viSajvAlayA Etasya zarIraM sphItaM bhaviSyati yadvA haThAdayaM prANAn tyakSyatIti nizcitya lOkA bahukSaNAni yAvat tad draSTuM sthitavantaH kintu tasya kasyAzcid vipadO'ghaTanAt tE tadviparItaM vijnjAya bhASitavanta ESa kazcid dEvO bhavEt|
kintu yihUdIyAnAM bhinnadEzIyAnAnjca madhyE yE AhUtAstESu sa khrISTa IzvarIyazaktirivEzvarIyajnjAnamiva ca prakAzatE|
ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,
tatO 'nEkESu tESAM vinAzakamArgaM gatESu tEbhyaH satyamArgasya nindA sambhaviSyati|
mayi nirIkSamANE tasya zirasAm Ekam antakAghAtEna chEditamivAdRzyata, kintu tasyAntakakSatasya pratIkArO 'kriyata tataH kRtsnO naralOkastaM pazumadhi camatkAraM gataH,