yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,
प्रेरिता 7:56 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazya,mEghadvAraM muktam Izvarasya dakSiNE sthitaM mAnavasutanjca pazyAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्य,मेघद्वारं मुक्तम् ईश्वरस्य दक्षिणे स्थितं मानवसुतञ्च पश्यामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্য,মেঘদ্ৱাৰং মুক্তম্ ঈশ্ৱৰস্য দক্ষিণে স্থিতং মানৱসুতঞ্চ পশ্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্য,মেঘদ্ৱারং মুক্তম্ ঈশ্ৱরস্য দক্ষিণে স্থিতং মানৱসুতঞ্চ পশ্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑျ,မေဃဒွါရံ မုက္တမ် ဤၑွရသျ ဒက္ၐိဏေ သ္ထိတံ မာနဝသုတဉ္စ ပၑျာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ય,મેઘદ્વારં મુક્તમ્ ઈશ્વરસ્ય દક્ષિણે સ્થિતં માનવસુતઞ્ચ પશ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazya,meghadvAraM muktam Izvarasya dakSiNe sthitaM mAnavasutaJca pazyAmi| |
yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,
anantaraM yIzurammasi majjituH san tatkSaNAt tOyamadhyAd utthAya jagAma, tadA jImUtadvArE muktE jAtE, sa IzvarasyAtmAnaM kapOtavad avaruhya svOparyyAgacchantaM vIkSAnjcakrE|
tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE|
sa jalAdutthitamAtrO mEghadvAraM muktaM kapOtavat svasyOpari avarOhantamAtmAnanjca dRSTavAn|
itaH pUrvvaM yasmin samayE sarvvE yOhanA majjitAstadAnIM yIzurapyAgatya majjitaH|
anyaccAvAdId yuSmAnahaM yathArthaM vadAmi, itaH paraM mOcitE mEghadvArE tasmAnmanujasUnunA Izvarasya dUtagaNam avarOhantamArOhantanjca drakSyatha|
tatO mEghadvAraM muktaM caturbhiH kONai rlambitaM bRhadvastramiva kinjcana bhAjanam AkAzAt pRthivIm avArOhatIti dRSTavAn|
anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|
anantaraM mayA muktaH svargO dRSTaH, EkaH zvEtavarNO 'zvO 'pi dRSTastadArUPhO janO vizvAsyaH satyamayazcEti nAmnA khyAtaH sa yAthArthyEna vicAraM yuddhanjca karOti|
tataH paraM mayA dRSTipAtaM kRtvA svargE muktaM dvAram EkaM dRSTaM mayA sahabhASamANasya ca yasya tUrIvAdyatulyO ravaH pUrvvaM zrutaH sa mAm avOcat sthAnamEtad ArOhaya, itaH paraM yEna yEna bhavitavyaM tadahaM tvAM darzayiSyE|