mUsA yuSmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuSmAkaM kOpi tAM vyavasthAM na samAcarati| mAM hantuM kutO yatadhvE?
प्रेरिता 7:53 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM svargIyadUtagaNEna vyavasthAM prApyApi tAM nAcaratha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं स्वर्गीयदूतगणेन व्यवस्थां प्राप्यापि तां नाचरथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং স্ৱৰ্গীযদূতগণেন ৱ্যৱস্থাং প্ৰাপ্যাপি তাং নাচৰথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং স্ৱর্গীযদূতগণেন ৱ্যৱস্থাং প্রাপ্যাপি তাং নাচরথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ သွရ္ဂီယဒူတဂဏေန ဝျဝသ္ထာံ ပြာပျာပိ တာံ နာစရထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં સ્વર્ગીયદૂતગણેન વ્યવસ્થાં પ્રાપ્યાપિ તાં નાચરથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM svargIyadUtagaNena vyavasthAM prApyApi tAM nAcaratha| |
mUsA yuSmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuSmAkaM kOpi tAM vyavasthAM na samAcarati| mAM hantuM kutO yatadhvE?
mahAprAntarasthamaNPalImadhyE'pi sa Eva sInayaparvvatOpari tEna sArddhaM saMlApinO dUtasya cAsmatpitRgaNasya madhyasthaH san asmabhyaM dAtavyani jIvanadAyakAni vAkyAni lEbhE|
tarhi vyavasthA kimbhUtA? pratijnjA yasmai pratizrutA tasya santAnasyAgamanaM yAvad vyabhicAranivAraNArthaM vyavasthApi dattA, sA ca dUtairAjnjApitA madhyasthasya karE samarpitA ca|
tE tvakchEdagrAhiNO'pi vyavasthAM na pAlayanti kintu yuSmaccharIrAt zlAghAlAbhArthaM yuSmAkaM tvakchEdam icchanti|
yatO hEtO dUtaiH kathitaM vAkyaM yadyamOgham abhavad yadi ca tallagghanakAriNE tasyAgrAhakAya ca sarvvasmai samucitaM daNPam adIyata,