ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 7:48 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tathApi yaH sarvvOparisthaH sa kasmiMzcid hastakRtE mandirE nivasatIti nahi, bhaviSyadvAdI kathAmEtAM kathayati, yathA,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तथापि यः सर्व्वोपरिस्थः स कस्मिंश्चिद् हस्तकृते मन्दिरे निवसतीति नहि, भविष्यद्वादी कथामेतां कथयति, यथा,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তথাপি যঃ সৰ্ৱ্ৱোপৰিস্থঃ স কস্মিংশ্চিদ্ হস্তকৃতে মন্দিৰে নিৱসতীতি নহি, ভৱিষ্যদ্ৱাদী কথামেতাং কথযতি, যথা,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তথাপি যঃ সর্ৱ্ৱোপরিস্থঃ স কস্মিংশ্চিদ্ হস্তকৃতে মন্দিরে নিৱসতীতি নহি, ভৱিষ্যদ্ৱাদী কথামেতাং কথযতি, যথা,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တထာပိ ယး သရွွောပရိသ္ထး သ ကသ္မိံၑ္စိဒ် ဟသ္တကၖတေ မန္ဒိရေ နိဝသတီတိ နဟိ, ဘဝိၐျဒွါဒီ ကထာမေတာံ ကထယတိ, ယထာ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તથાપિ યઃ સર્વ્વોપરિસ્થઃ સ કસ્મિંશ્ચિદ્ હસ્તકૃતે મન્દિરે નિવસતીતિ નહિ, ભવિષ્યદ્વાદી કથામેતાં કથયતિ, યથા,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tathApi yaH sarvvoparisthaH sa kasmiMzcid hastakRte mandire nivasatIti nahi, bhaviSyadvAdI kathAmetAM kathayati, yathA,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 7:48
17 अन्तरसन्दर्भाः  

sa mahAn bhaviSyati tathA sarvvEbhyaH zrESThasya putra iti khyAsyati; aparaM prabhuH paramEzvarastasya piturdAyUdaH siMhAsanaM tasmai dAsyati;


aparam asmAkam Etasmin pArthivE dUSyarUpE vEzmani jIrNE satIzvarENa nirmmitam akarakRtam asmAkam anantakAlasthAyi vEzmaikaM svargE vidyata iti vayaM jAnImaH|