sa mahAn bhaviSyati tathA sarvvEbhyaH zrESThasya putra iti khyAsyati; aparaM prabhuH paramEzvarastasya piturdAyUdaH siMhAsanaM tasmai dAsyati;
प्रेरिता 7:48 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathApi yaH sarvvOparisthaH sa kasmiMzcid hastakRtE mandirE nivasatIti nahi, bhaviSyadvAdI kathAmEtAM kathayati, yathA, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथापि यः सर्व्वोपरिस्थः स कस्मिंश्चिद् हस्तकृते मन्दिरे निवसतीति नहि, भविष्यद्वादी कथामेतां कथयति, यथा, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথাপি যঃ সৰ্ৱ্ৱোপৰিস্থঃ স কস্মিংশ্চিদ্ হস্তকৃতে মন্দিৰে নিৱসতীতি নহি, ভৱিষ্যদ্ৱাদী কথামেতাং কথযতি, যথা, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথাপি যঃ সর্ৱ্ৱোপরিস্থঃ স কস্মিংশ্চিদ্ হস্তকৃতে মন্দিরে নিৱসতীতি নহি, ভৱিষ্যদ্ৱাদী কথামেতাং কথযতি, যথা, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာပိ ယး သရွွောပရိသ္ထး သ ကသ္မိံၑ္စိဒ် ဟသ္တကၖတေ မန္ဒိရေ နိဝသတီတိ နဟိ, ဘဝိၐျဒွါဒီ ကထာမေတာံ ကထယတိ, ယထာ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથાપિ યઃ સર્વ્વોપરિસ્થઃ સ કસ્મિંશ્ચિદ્ હસ્તકૃતે મન્દિરે નિવસતીતિ નહિ, ભવિષ્યદ્વાદી કથામેતાં કથયતિ, યથા, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathApi yaH sarvvoparisthaH sa kasmiMzcid hastakRte mandire nivasatIti nahi, bhaviSyadvAdI kathAmetAM kathayati, yathA, |
sa mahAn bhaviSyati tathA sarvvEbhyaH zrESThasya putra iti khyAsyati; aparaM prabhuH paramEzvarastasya piturdAyUdaH siMhAsanaM tasmai dAsyati;
aparam asmAkam Etasmin pArthivE dUSyarUpE vEzmani jIrNE satIzvarENa nirmmitam akarakRtam asmAkam anantakAlasthAyi vEzmaikaM svargE vidyata iti vayaM jAnImaH|