yacca dUSyaM na manujaiH kintvIzvarENa sthApitaM tasya satyadUSyasya pavitravastUnAnjca sEvakaH sa bhavati|
प्रेरिता 7:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca yannidarzanam apazyastadanusArENa dUSyaM nirmmAhi yasmin IzvarO mUsAm EtadvAkyaM babhASE tat tasya nirUpitaM sAkSyasvarUpaM dUSyam asmAkaM pUrvvapuruSaiH saha prAntarE tasthau| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च यन्निदर्शनम् अपश्यस्तदनुसारेण दूष्यं निर्म्माहि यस्मिन् ईश्वरो मूसाम् एतद्वाक्यं बभाषे तत् तस्य निरूपितं साक्ष्यस्वरूपं दूष्यम् अस्माकं पूर्व्वपुरुषैः सह प्रान्तरे तस्थौ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ যন্নিদৰ্শনম্ অপশ্যস্তদনুসাৰেণ দূষ্যং নিৰ্ম্মাহি যস্মিন্ ঈশ্ৱৰো মূসাম্ এতদ্ৱাক্যং বভাষে তৎ তস্য নিৰূপিতং সাক্ষ্যস্ৱৰূপং দূষ্যম্ অস্মাকং পূৰ্ৱ্ৱপুৰুষৈঃ সহ প্ৰান্তৰে তস্থৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ যন্নিদর্শনম্ অপশ্যস্তদনুসারেণ দূষ্যং নির্ম্মাহি যস্মিন্ ঈশ্ৱরো মূসাম্ এতদ্ৱাক্যং বভাষে তৎ তস্য নিরূপিতং সাক্ষ্যস্ৱরূপং দূষ্যম্ অস্মাকং পূর্ৱ্ৱপুরুষৈঃ সহ প্রান্তরে তস্থৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ယန္နိဒရ္ၑနမ် အပၑျသ္တဒနုသာရေဏ ဒူၐျံ နိရ္မ္မာဟိ ယသ္မိန် ဤၑွရော မူသာမ် ဧတဒွါကျံ ဗဘာၐေ တတ် တသျ နိရူပိတံ သာက္ၐျသွရူပံ ဒူၐျမ် အသ္မာကံ ပူရွွပုရုၐဲး သဟ ပြာန္တရေ တသ္ထော်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ યન્નિદર્શનમ્ અપશ્યસ્તદનુસારેણ દૂષ્યં નિર્મ્માહિ યસ્મિન્ ઈશ્વરો મૂસામ્ એતદ્વાક્યં બભાષે તત્ તસ્ય નિરૂપિતં સાક્ષ્યસ્વરૂપં દૂષ્યમ્ અસ્માકં પૂર્વ્વપુરુષૈઃ સહ પ્રાન્તરે તસ્થૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca yannidarzanam apazyastadanusAreNa dUSyaM nirmmAhi yasmin Izvaro mUsAm etadvAkyaM babhASe tat tasya nirUpitaM sAkSyasvarUpaM dUSyam asmAkaM pUrvvapuruSaiH saha prAntare tasthau| |
yacca dUSyaM na manujaiH kintvIzvarENa sthApitaM tasya satyadUSyasya pavitravastUnAnjca sEvakaH sa bhavati|
tE tu svargIyavastUnAM dRSTAntEna chAyayA ca sEvAmanutiSThanti yatO mUsasi dUSyaM sAdhayitum udyatE satIzvarastadEva tamAdiSTavAn phalataH sa tamuktavAn, yathA, "avadhEhi girau tvAM yadyannidarzanaM darzitaM tadvat sarvvANi tvayA kriyantAM|"