aparam avaziSTA yE mAnavA tai rdaNPai rna hatAstE yathA dRSTizravaNagamanazaktihInAn svarNaraupyapittalaprastarakASThamayAn vigrahAn bhUtAMzca na pUjayiSyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH
प्रेरिता 7:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmin samayE tE gOvatsAkRtiM pratimAM nirmmAya tAmuddizya naivEdyamutmRjya svahastakRtavastunA AnanditavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मिन् समये ते गोवत्साकृतिं प्रतिमां निर्म्माय तामुद्दिश्य नैवेद्यमुत्मृज्य स्वहस्तकृतवस्तुना आनन्दितवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মিন্ সমযে তে গোৱৎসাকৃতিং প্ৰতিমাং নিৰ্ম্মায তামুদ্দিশ্য নৈৱেদ্যমুত্মৃজ্য স্ৱহস্তকৃতৱস্তুনা আনন্দিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মিন্ সমযে তে গোৱৎসাকৃতিং প্রতিমাং নির্ম্মায তামুদ্দিশ্য নৈৱেদ্যমুত্মৃজ্য স্ৱহস্তকৃতৱস্তুনা আনন্দিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မိန် သမယေ တေ ဂေါဝတ္သာကၖတိံ ပြတိမာံ နိရ္မ္မာယ တာမုဒ္ဒိၑျ နဲဝေဒျမုတ္မၖဇျ သွဟသ္တကၖတဝသ္တုနာ အာနန္ဒိတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્મિન્ સમયે તે ગોવત્સાકૃતિં પ્રતિમાં નિર્મ્માય તામુદ્દિશ્ય નૈવેદ્યમુત્મૃજ્ય સ્વહસ્તકૃતવસ્તુના આનન્દિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmin samaye te govatsAkRtiM pratimAM nirmmAya tAmuddizya naivedyamutmRjya svahastakRtavastunA AnanditavantaH| |
aparam avaziSTA yE mAnavA tai rdaNPai rna hatAstE yathA dRSTizravaNagamanazaktihInAn svarNaraupyapittalaprastarakASThamayAn vigrahAn bhUtAMzca na pUjayiSyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH