ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 7:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa ca misaradEzE sUphnAmni samudrE ca pazcAt catvAriMzadvatsarAn yAvat mahAprAntarE nAnAprakArANyadbhutAni karmmANi lakSaNAni ca darzayitvA tAn bahiH kRtvA samAninAya|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

स च मिसरदेशे सूफ्नाम्नि समुद्रे च पश्चात् चत्वारिंशद्वत्सरान् यावत् महाप्रान्तरे नानाप्रकाराण्यद्भुतानि कर्म्माणि लक्षणानि च दर्शयित्वा तान् बहिः कृत्वा समानिनाय।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স চ মিসৰদেশে সূফ্নাম্নি সমুদ্ৰে চ পশ্চাৎ চৎৱাৰিংশদ্ৱৎসৰান্ যাৱৎ মহাপ্ৰান্তৰে নানাপ্ৰকাৰাণ্যদ্ভুতানি কৰ্ম্মাণি লক্ষণানি চ দৰ্শযিৎৱা তান্ বহিঃ কৃৎৱা সমানিনায|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স চ মিসরদেশে সূফ্নাম্নি সমুদ্রে চ পশ্চাৎ চৎৱারিংশদ্ৱৎসরান্ যাৱৎ মহাপ্রান্তরে নানাপ্রকারাণ্যদ্ভুতানি কর্ম্মাণি লক্ষণানি চ দর্শযিৎৱা তান্ বহিঃ কৃৎৱা সমানিনায|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ စ မိသရဒေၑေ သူဖ္နာမ္နိ သမုဒြေ စ ပၑ္စာတ် စတွာရိံၑဒွတ္သရာန် ယာဝတ် မဟာပြာန္တရေ နာနာပြကာရာဏျဒ္ဘုတာနိ ကရ္မ္မာဏိ လက္ၐဏာနိ စ ဒရ္ၑယိတွာ တာန် ဗဟိး ကၖတွာ သမာနိနာယ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ ચ મિસરદેશે સૂફ્નામ્નિ સમુદ્રે ચ પશ્ચાત્ ચત્વારિંશદ્વત્સરાન્ યાવત્ મહાપ્રાન્તરે નાનાપ્રકારાણ્યદ્ભુતાનિ કર્મ્માણિ લક્ષણાનિ ચ દર્શયિત્વા તાન્ બહિઃ કૃત્વા સમાનિનાય|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa ca misaradeze sUphnAmni samudre ca pazcAt catvAriMzadvatsarAn yAvat mahAprAntare nAnAprakArANyadbhutAni karmmANi lakSaNAni ca darzayitvA tAn bahiH kRtvA samAninAya|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 7:36
38 अन्तरसन्दर्भाः  

tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyESyatha|


catvAriMzadvatsarAn yAvacca mahAprAntarE tESAM bharaNaM kRtvA


tasmAd IzvarastESAM prati vimukhaH san AkAzasthaM jyOtirgaNaM pUjayituM tEbhyO'numatiM dadau, yAdRzaM bhaviSyadvAdinAM granthESu likhitamAstE, yathA, isrAyElIyavaMzA rE catvAriMzatsamAn purA| mahati prAntarE saMsthA yUyantu yAni ca| balihOmAdikarmmANi kRtavantastu tAni kiM| mAM samuddizya yuSmAbhiH prakRtAnIti naiva ca|


tarhi purA parIkSAyA dinE prAntaramadhyataH| madAjnjAnigrahasthAnE yuSmAbhistu kRtaM yathA| tathA mA kurutEdAnIM kaThinAni manAMsi vaH|


yuSmAkaM pitarastatra matparIkSAm akurvvata| kurvvadbhi rmE'nusandhAnaM tairadRzyanta matkriyAH| catvAriMzatsamA yAvat kruddhvAhantu tadanvayE|


paramEzvarO'paramapi kathayati tESAM pUrvvapuruSANAM misaradEzAd AnayanArthaM yasmin dinE'haM tESAM karaM dhRtvA taiH saha niyamaM sthirIkRtavAn taddinasya niyamAnusArENa nahi yatastai rmama niyamE lagghitE'haM tAn prati cintAM nAkaravaM|