tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|
प्रेरिता 7:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mUsAstasmin darzanE vismayaM matvA vizESaM jnjAtuM nikaTaM gacchati, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मूसास्तस्मिन् दर्शने विस्मयं मत्वा विशेषं ज्ञातुं निकटं गच्छति, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মূসাস্তস্মিন্ দৰ্শনে ৱিস্মযং মৎৱা ৱিশেষং জ্ঞাতুং নিকটং গচ্ছতি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মূসাস্তস্মিন্ দর্শনে ৱিস্মযং মৎৱা ৱিশেষং জ্ঞাতুং নিকটং গচ্ছতি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မူသာသ္တသ္မိန် ဒရ္ၑနေ ဝိသ္မယံ မတွာ ဝိၑေၐံ ဇ္ဉာတုံ နိကဋံ ဂစ္ဆတိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મૂસાસ્તસ્મિન્ દર્શને વિસ્મયં મત્વા વિશેષં જ્ઞાતું નિકટં ગચ્છતિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mUsAstasmin darzane vismayaM matvA vizeSaM jJAtuM nikaTaM gacchati, |
tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|
anantaraM catvAriMzadvatsarESu gatESu sInayaparvvatasya prAntarE prajvalitastambasya vahnizikhAyAM paramEzvaradUtastasmai darzanaM dadau|
Etasmin samayE, ahaM tava pUrvvapuruSANAm IzvarO'rthAd ibrAhIma Izvara ishAka IzvarO yAkUba Izvarazca, mUsAmuddizya paramEzvarasyaitAdRzI vihAyasIyA vANI babhUva, tataH sa kampAnvitaH san puna rnirIkSituM pragalbhO na babhUva|