प्रेरिता 7:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tamavadat tvaM svadEzajnjAtimitrANi parityajya yaM dEzamahaM darzayiSyAmi taM dEzaM vraja| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तमवदत् त्वं स्वदेशज्ञातिमित्राणि परित्यज्य यं देशमहं दर्शयिष्यामि तं देशं व्रज। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তমৱদৎ ৎৱং স্ৱদেশজ্ঞাতিমিত্ৰাণি পৰিত্যজ্য যং দেশমহং দৰ্শযিষ্যামি তং দেশং ৱ্ৰজ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তমৱদৎ ৎৱং স্ৱদেশজ্ঞাতিমিত্রাণি পরিত্যজ্য যং দেশমহং দর্শযিষ্যামি তং দেশং ৱ্রজ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တမဝဒတ် တွံ သွဒေၑဇ္ဉာတိမိတြာဏိ ပရိတျဇျ ယံ ဒေၑမဟံ ဒရ္ၑယိၐျာမိ တံ ဒေၑံ ဝြဇ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તમવદત્ ત્વં સ્વદેશજ્ઞાતિમિત્રાણિ પરિત્યજ્ય યં દેશમહં દર્શયિષ્યામિ તં દેશં વ્રજ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tamavadat tvaM svadezajJAtimitrANi parityajya yaM dezamahaM darzayiSyAmi taM dezaM vraja| |
tadvad yuSmAkaM madhyE yaH kazcin madarthaM sarvvasvaM hAtuM na zaknOti sa mama ziSyO bhavituM na zakSyati|
ataH sa kasdIyadEzaM vihAya hAraNnagarE nyavasat, tadanantaraM tasya pitari mRtE yatra dEzE yUyaM nivasatha sa EnaM dEzamAgacchat|
atO hEtOH paramEzvaraH kathayati yUyaM tESAM madhyAd bahirbhUya pRthag bhavata, kimapyamEdhyaM na spRzata; tEnAhaM yuSmAn grahISyAmi,
vizvAsEnEbrAhIm AhUtaH san AjnjAM gRhItvA yasya sthAnasyAdhikArastEna prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamayE kka yAmIti nAjAnAt|