sa sampUrNacatvAriMzadvatsaravayaskO bhUtvA isrAyElIyavaMzanijabhrAtRn sAkSAt kartuM matiM cakrE|
प्रेरिता 7:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tESAM janamEkaM hiMsitaM dRSTvA tasya sapakSaH san hiMsitajanam upakRtya misarIyajanaM jaghAna| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेषां जनमेकं हिंसितं दृष्ट्वा तस्य सपक्षः सन् हिंसितजनम् उपकृत्य मिसरीयजनं जघान। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেষাং জনমেকং হিংসিতং দৃষ্ট্ৱা তস্য সপক্ষঃ সন্ হিংসিতজনম্ উপকৃত্য মিসৰীযজনং জঘান| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেষাং জনমেকং হিংসিতং দৃষ্ট্ৱা তস্য সপক্ষঃ সন্ হিংসিতজনম্ উপকৃত্য মিসরীযজনং জঘান| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေၐာံ ဇနမေကံ ဟိံသိတံ ဒၖၐ္ဋွာ တသျ သပက္ၐး သန် ဟိံသိတဇနမ် ဥပကၖတျ မိသရီယဇနံ ဇဃာန၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેષાં જનમેકં હિંસિતં દૃષ્ટ્વા તસ્ય સપક્ષઃ સન્ હિંસિતજનમ્ ઉપકૃત્ય મિસરીયજનં જઘાન| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script teSAM janamekaM hiMsitaM dRSTvA tasya sapakSaH san hiMsitajanam upakRtya misarIyajanaM jaghAna| |
sa sampUrNacatvAriMzadvatsaravayaskO bhUtvA isrAyElIyavaMzanijabhrAtRn sAkSAt kartuM matiM cakrE|
tasya hastEnEzvarastAn uddhariSyati tasya bhrAtRgaNa iti jnjAsyati sa ityanumAnaM cakAra, kintu tE na bubudhirE|