katipayadinESu gatESu paulO barNabbAm avadat AgacchAvAM yESu nagarESvIzvarasya susaMvAdaM pracAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuM tAn sAkSAt kurvvaH|
प्रेरिता 7:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa sampUrNacatvAriMzadvatsaravayaskO bhUtvA isrAyElIyavaMzanijabhrAtRn sAkSAt kartuM matiM cakrE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स सम्पूर्णचत्वारिंशद्वत्सरवयस्को भूत्वा इस्रायेलीयवंशनिजभ्रातृन् साक्षात् कर्तुं मतिं चक्रे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স সম্পূৰ্ণচৎৱাৰিংশদ্ৱৎসৰৱযস্কো ভূৎৱা ইস্ৰাযেলীযৱংশনিজভ্ৰাতৃন্ সাক্ষাৎ কৰ্তুং মতিং চক্ৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স সম্পূর্ণচৎৱারিংশদ্ৱৎসরৱযস্কো ভূৎৱা ইস্রাযেলীযৱংশনিজভ্রাতৃন্ সাক্ষাৎ কর্তুং মতিং চক্রে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ သမ္ပူရ္ဏစတွာရိံၑဒွတ္သရဝယသ္ကော ဘူတွာ ဣသြာယေလီယဝံၑနိဇဘြာတၖန် သာက္ၐာတ် ကရ္တုံ မတိံ စကြေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ સમ્પૂર્ણચત્વારિંશદ્વત્સરવયસ્કો ભૂત્વા ઇસ્રાયેલીયવંશનિજભ્રાતૃન્ સાક્ષાત્ કર્તું મતિં ચક્રે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa sampUrNacatvAriMzadvatsaravayasko bhUtvA isrAyelIyavaMzanijabhrAtRn sAkSAt kartuM matiM cakre| |
katipayadinESu gatESu paulO barNabbAm avadat AgacchAvAM yESu nagarESvIzvarasya susaMvAdaM pracAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuM tAn sAkSAt kurvvaH|
tESAM janamEkaM hiMsitaM dRSTvA tasya sapakSaH san hiMsitajanam upakRtya misarIyajanaM jaghAna|
yuSmAkaM hitAya tItasya manasi ya Izvara imam udyOgaM janitavAn sa dhanyO bhavatu|
yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|
yata Izvarasya vAkyAni yAvat siddhiM na gamiSyanti tAvad Izvarasya manOgataM sAdhayitum EkAM mantraNAM kRtvA tasmai pazavE svESAM rAjyaM dAtunjca tESAM manAMsIzvarENa pravarttitAni|