navajAtO mUsAzca vizvAsAt trAीn mAsAn svapitRbhyAm agOpyata yatastau svazizuM paramasundaraM dRSTavantau rAjAjnjAnjca na zagkitavantau|
प्रेरिता 7:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etasmin samayE mUsA jajnjE, sa tu paramasundarO'bhavat tathA pitRgRhE mAsatrayaparyyantaM pAlitO'bhavat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतस्मिन् समये मूसा जज्ञे, स तु परमसुन्दरोऽभवत् तथा पितृगृहे मासत्रयपर्य्यन्तं पालितोऽभवत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতস্মিন্ সমযে মূসা জজ্ঞে, স তু পৰমসুন্দৰোঽভৱৎ তথা পিতৃগৃহে মাসত্ৰযপৰ্য্যন্তং পালিতোঽভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতস্মিন্ সমযে মূসা জজ্ঞে, স তু পরমসুন্দরোঽভৱৎ তথা পিতৃগৃহে মাসত্রযপর্য্যন্তং পালিতোঽভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတသ္မိန် သမယေ မူသာ ဇဇ္ဉေ, သ တု ပရမသုန္ဒရော'ဘဝတ် တထာ ပိတၖဂၖဟေ မာသတြယပရျျန္တံ ပါလိတော'ဘဝတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતસ્મિન્ સમયે મૂસા જજ્ઞે, સ તુ પરમસુન્દરોઽભવત્ તથા પિતૃગૃહે માસત્રયપર્ય્યન્તં પાલિતોઽભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etasmin samaye mUsA jajJe, sa tu paramasundaro'bhavat tathA pitRgRhe mAsatrayaparyyantaM pAlito'bhavat| |
navajAtO mUsAzca vizvAsAt trAीn mAsAn svapitRbhyAm agOpyata yatastau svazizuM paramasundaraM dRSTavantau rAjAjnjAnjca na zagkitavantau|