प्रेरिता 5:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH praharaikAnantaraM kiM vRttaM tannAvagatya tasya bhAryyApi tatra samupasthitA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः प्रहरैकानन्तरं किं वृत्तं तन्नावगत्य तस्य भार्य्यापि तत्र समुपस्थिता। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ প্ৰহৰৈকানন্তৰং কিং ৱৃত্তং তন্নাৱগত্য তস্য ভাৰ্য্যাপি তত্ৰ সমুপস্থিতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ প্রহরৈকানন্তরং কিং ৱৃত্তং তন্নাৱগত্য তস্য ভার্য্যাপি তত্র সমুপস্থিতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပြဟရဲကာနန္တရံ ကိံ ဝၖတ္တံ တန္နာဝဂတျ တသျ ဘာရျျာပိ တတြ သမုပသ္ထိတာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પ્રહરૈકાનન્તરં કિં વૃત્તં તન્નાવગત્ય તસ્ય ભાર્ય્યાપિ તત્ર સમુપસ્થિતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH praharaikAnantaraM kiM vRttaM tannAvagatya tasya bhAryyApi tatra samupasthitA| |
tataH pitarastAm apRcchat, yuvAbhyAm EtAvanmudrAbhyO bhUmi rvikrItA na vA? EtatvaM vada; tadA sA pratyavAdIt satyam EtAvadbhyO mudrAbhya Eva|