nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|
प्रेरिता 5:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtya yIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तस्य मन्त्रणां स्वीकृत्य ते प्रेरितान् आहूय प्रहृत्य यीशो र्नाम्ना कामपि कथां कथयितुं निषिध्य व्यसर्जन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তস্য মন্ত্ৰণাং স্ৱীকৃত্য তে প্ৰেৰিতান্ আহূয প্ৰহৃত্য যীশো ৰ্নাম্না কামপি কথাং কথযিতুং নিষিধ্য ৱ্যসৰ্জন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তস্য মন্ত্রণাং স্ৱীকৃত্য তে প্রেরিতান্ আহূয প্রহৃত্য যীশো র্নাম্না কামপি কথাং কথযিতুং নিষিধ্য ৱ্যসর্জন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တသျ မန္တြဏာံ သွီကၖတျ တေ ပြေရိတာန် အာဟူယ ပြဟၖတျ ယီၑော ရ္နာမ္နာ ကာမပိ ကထာံ ကထယိတုံ နိၐိဓျ ဝျသရ္ဇန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તસ્ય મન્ત્રણાં સ્વીકૃત્ય તે પ્રેરિતાન્ આહૂય પ્રહૃત્ય યીશો ર્નામ્ના કામપિ કથાં કથયિતું નિષિધ્ય વ્યસર્જન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tasya mantraNAM svIkRtya te preritAn AhUya prahRtya yIzo rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan| |
nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|
tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|
pazyata, yuSmAkamantikam ahaM bhaviSyadvAdinO buddhimata upAdhyAyAMzca prESayiSyAmi, kintu tESAM katipayA yuSmAbhi rghAniSyantE, kruzE ca ghAniSyantE, kEcid bhajanabhavanE kaSAbhirAghAniSyantE, nagarE nagarE tAPiSyantE ca;
kintu yUyam AtmArthE sAvadhAnAstiSThata, yatO lOkA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhE prahariSyanti; yUyaM madarthE dEzAdhipAn bhUpAMzca prati sAkSyadAnAya tESAM sammukhE upasthApayiSyadhvE|
atha phalakAlE phalAni grahItu kRSIvalAnAM samIpE dAsaM prAhiNOt kintu kRSIvalAstaM prahRtya riktahastaM visasarjuH|
anEna nAmnA samupadESTuM vayaM kiM dRPhaM na nyaSEdhAma? tathApi pazyata yUyaM svESAM tEnOpadEzEnE yirUzAlamaM paripUrNaM kRtvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnEtuM cESTadhvE|
yihUdIyairahaM panjcakRtva UnacatvAriMzatprahArairAhatastrirvEtrAghAtam EkakRtvaH prastarAghAtanjca praptavAn|