tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|
प्रेरिता 5:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH pitarOnyaprEritAzca pratyavadan mAnuSasyAjnjAgrahaNAd IzvarasyAjnjAgrahaNam asmAkamucitam| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज्ञाग्रहणाद् ईश्वरस्याज्ञाग्रहणम् अस्माकमुचितम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পিতৰোন্যপ্ৰেৰিতাশ্চ প্ৰত্যৱদন্ মানুষস্যাজ্ঞাগ্ৰহণাদ্ ঈশ্ৱৰস্যাজ্ঞাগ্ৰহণম্ অস্মাকমুচিতম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পিতরোন্যপ্রেরিতাশ্চ প্রত্যৱদন্ মানুষস্যাজ্ঞাগ্রহণাদ্ ঈশ্ৱরস্যাজ্ঞাগ্রহণম্ অস্মাকমুচিতম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပိတရောနျပြေရိတာၑ္စ ပြတျဝဒန် မာနုၐသျာဇ္ဉာဂြဟဏာဒ် ဤၑွရသျာဇ္ဉာဂြဟဏမ် အသ္မာကမုစိတမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પિતરોન્યપ્રેરિતાશ્ચ પ્રત્યવદન્ માનુષસ્યાજ્ઞાગ્રહણાદ્ ઈશ્વરસ્યાજ્ઞાગ્રહણમ્ અસ્માકમુચિતમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH pitaronyapreritAzca pratyavadan mAnuSasyAjJAgrahaNAd IzvarasyAjJAgrahaNam asmAkamucitam| |
tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|