yUyaM mannAmahEtOH zAstRNAM rAjnjAnjca samakSaM tAnanyadEzinazcAdhi sAkSitvArthamAnESyadhvE|
प्रेरिता 5:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtasminnEva samayE kazcit jana Agatya vArttAmEtAm avadat pazyata yUyaM yAn mAnavAn kArAyAm asthApayata tE mandirE tiSThantO lOkAn upadizanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतस्मिन्नेव समये कश्चित् जन आगत्य वार्त्तामेताम् अवदत् पश्यत यूयं यान् मानवान् कारायाम् अस्थापयत ते मन्दिरे तिष्ठन्तो लोकान् उपदिशन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতস্মিন্নেৱ সমযে কশ্চিৎ জন আগত্য ৱাৰ্ত্তামেতাম্ অৱদৎ পশ্যত যূযং যান্ মানৱান্ কাৰাযাম্ অস্থাপযত তে মন্দিৰে তিষ্ঠন্তো লোকান্ উপদিশন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতস্মিন্নেৱ সমযে কশ্চিৎ জন আগত্য ৱার্ত্তামেতাম্ অৱদৎ পশ্যত যূযং যান্ মানৱান্ কারাযাম্ অস্থাপযত তে মন্দিরে তিষ্ঠন্তো লোকান্ উপদিশন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတသ္မိန္နေဝ သမယေ ကၑ္စိတ် ဇန အာဂတျ ဝါရ္တ္တာမေတာမ် အဝဒတ် ပၑျတ ယူယံ ယာန် မာနဝါန် ကာရာယာမ် အသ္ထာပယတ တေ မန္ဒိရေ တိၐ္ဌန္တော လောကာန် ဥပဒိၑန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતસ્મિન્નેવ સમયે કશ્ચિત્ જન આગત્ય વાર્ત્તામેતામ્ અવદત્ પશ્યત યૂયં યાન્ માનવાન્ કારાયામ્ અસ્થાપયત તે મન્દિરે તિષ્ઠન્તો લોકાન્ ઉપદિશન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etasminneva samaye kazcit jana Agatya vArttAmetAm avadat pazyata yUyaM yAn mAnavAn kArAyAm asthApayata te mandire tiSThanto lokAn upadizanti| |
yUyaM mannAmahEtOH zAstRNAM rAjnjAnjca samakSaM tAnanyadEzinazcAdhi sAkSitvArthamAnESyadhvE|
tRtIyayAmavElAyAM satyAM prArthanAyAH samayE pitarayOhanau sambhUya mandiraM gacchataH|
EtAM kathAM zrutvA mahAyAjakO mandirasya sEnApatiH pradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvA sandigdhacittA abhavan|
tadA mandirasya sEnApatiH padAtayazca tatra gatvA cEllOkAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|