sa gatvA yathA yIzuM tESAM karESu samarpayituM zaknOti tathA mantraNAM pradhAnayAjakaiH sEnApatibhizca saha cakAra|
प्रेरिता 5:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtAM kathAM zrutvA mahAyAjakO mandirasya sEnApatiH pradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvA sandigdhacittA abhavan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतां कथां श्रुत्वा महायाजको मन्दिरस्य सेनापतिः प्रधानयाजकाश्च, इत परं किमपरं भविष्यतीति चिन्तयित्वा सन्दिग्धचित्ता अभवन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতাং কথাং শ্ৰুৎৱা মহাযাজকো মন্দিৰস্য সেনাপতিঃ প্ৰধানযাজকাশ্চ, ইত পৰং কিমপৰং ভৱিষ্যতীতি চিন্তযিৎৱা সন্দিগ্ধচিত্তা অভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতাং কথাং শ্রুৎৱা মহাযাজকো মন্দিরস্য সেনাপতিঃ প্রধানযাজকাশ্চ, ইত পরং কিমপরং ভৱিষ্যতীতি চিন্তযিৎৱা সন্দিগ্ধচিত্তা অভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတာံ ကထာံ ၑြုတွာ မဟာယာဇကော မန္ဒိရသျ သေနာပတိး ပြဓာနယာဇကာၑ္စ, ဣတ ပရံ ကိမပရံ ဘဝိၐျတီတိ စိန္တယိတွာ သန္ဒိဂ္ဓစိတ္တာ အဘဝန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતાં કથાં શ્રુત્વા મહાયાજકો મન્દિરસ્ય સેનાપતિઃ પ્રધાનયાજકાશ્ચ, ઇત પરં કિમપરં ભવિષ્યતીતિ ચિન્તયિત્વા સન્દિગ્ધચિત્તા અભવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etAM kathAM zrutvA mahAyAjako mandirasya senApatiH pradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvA sandigdhacittA abhavan| |
sa gatvA yathA yIzuM tESAM karESu samarpayituM zaknOti tathA mantraNAM pradhAnayAjakaiH sEnApatibhizca saha cakAra|
pazcAd yIzuH samIpasthAn pradhAnayAjakAn mandirasya sEnApatIn prAcInAMzca jagAda, yUyaM kRpANAn yaSTIMzca gRhItvA mAM kiM cOraM dharttumAyAtAH?
tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan|
itthaM tE sarvvaEva vismayApannAH sandigdhacittAH santaH parasparamUcuH, asya kO bhAvaH?
yasmin samayE pitarayOhanau lOkAn upadizatastasmin samayE yAjakA mandirasya sEnApatayaH sidUkIgaNazca
yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|
vayaM tatra gatvA nirvvighnaM kArAyA dvAraM ruddhaM rakSakAMzca dvArasya bahirdaNPAyamAnAn adarzAma Eva kintu dvAraM mOcayitvA tanmadhyE kamapi draSTuM na prAptAH|
EtasminnEva samayE kazcit jana Agatya vArttAmEtAm avadat pazyata yUyaM yAn mAnavAn kArAyAm asthApayata tE mandirE tiSThantO lOkAn upadizanti|
tadA mandirasya sEnApatiH padAtayazca tatra gatvA cEllOkAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|