tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|
प्रेरिता 5:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vayaM tatra gatvA nirvvighnaM kArAyA dvAraM ruddhaM rakSakAMzca dvArasya bahirdaNPAyamAnAn adarzAma Eva kintu dvAraM mOcayitvA tanmadhyE kamapi draSTuM na prAptAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वयं तत्र गत्वा निर्व्विघ्नं काराया द्वारं रुद्धं रक्षकांश्च द्वारस्य बहिर्दण्डायमानान् अदर्शाम एव किन्तु द्वारं मोचयित्वा तन्मध्ये कमपि द्रष्टुं न प्राप्ताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱযং তত্ৰ গৎৱা নিৰ্ৱ্ৱিঘ্নং কাৰাযা দ্ৱাৰং ৰুদ্ধং ৰক্ষকাংশ্চ দ্ৱাৰস্য বহিৰ্দণ্ডাযমানান্ অদৰ্শাম এৱ কিন্তু দ্ৱাৰং মোচযিৎৱা তন্মধ্যে কমপি দ্ৰষ্টুং ন প্ৰাপ্তাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱযং তত্র গৎৱা নির্ৱ্ৱিঘ্নং কারাযা দ্ৱারং রুদ্ধং রক্ষকাংশ্চ দ্ৱারস্য বহির্দণ্ডাযমানান্ অদর্শাম এৱ কিন্তু দ্ৱারং মোচযিৎৱা তন্মধ্যে কমপি দ্রষ্টুং ন প্রাপ্তাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝယံ တတြ ဂတွာ နိရွွိဃ္နံ ကာရာယာ ဒွါရံ ရုဒ္ဓံ ရက္ၐကာံၑ္စ ဒွါရသျ ဗဟိရ္ဒဏ္ဍာယမာနာန် အဒရ္ၑာမ ဧဝ ကိန္တု ဒွါရံ မောစယိတွာ တန္မဓျေ ကမပိ ဒြၐ္ဋုံ န ပြာပ္တား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વયં તત્ર ગત્વા નિર્વ્વિઘ્નં કારાયા દ્વારં રુદ્ધં રક્ષકાંશ્ચ દ્વારસ્ય બહિર્દણ્ડાયમાનાન્ અદર્શામ એવ કિન્તુ દ્વારં મોચયિત્વા તન્મધ્યે કમપિ દ્રષ્ટું ન પ્રાપ્તાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vayaM tatra gatvA nirvvighnaM kArAyA dvAraM ruddhaM rakSakAMzca dvArasya bahirdaNDAyamAnAn adarzAma eva kintu dvAraM mocayitvA tanmadhye kamapi draSTuM na prAptAH| |
tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|
kintu rAtrau paramEzvarasya dUtaH kArAyA dvAraM mOcayitvA tAn bahirAnIyAkathayat,
EtAM kathAM zrutvA mahAyAjakO mandirasya sEnApatiH pradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvA sandigdhacittA abhavan|