kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|
प्रेरिता 5:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE gatvA kArAyAM tAn aprApya pratyAgatya iti vArttAm avAdiSuH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्ते गत्वा कारायां तान् अप्राप्य प्रत्यागत्य इति वार्त्ताम् अवादिषुः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তে গৎৱা কাৰাযাং তান্ অপ্ৰাপ্য প্ৰত্যাগত্য ইতি ৱাৰ্ত্তাম্ অৱাদিষুঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তে গৎৱা কারাযাং তান্ অপ্রাপ্য প্রত্যাগত্য ইতি ৱার্ত্তাম্ অৱাদিষুঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ ဂတွာ ကာရာယာံ တာန် အပြာပျ ပြတျာဂတျ ဣတိ ဝါရ္တ္တာမ် အဝါဒိၐုး, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તે ગત્વા કારાયાં તાન્ અપ્રાપ્ય પ્રત્યાગત્ય ઇતિ વાર્ત્તામ્ અવાદિષુઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste gatvA kArAyAM tAn aprApya pratyAgatya iti vArttAm avAdiSuH, |
kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|
tataH pitarO niHzabdaM sthAtuM tAn prati hastEna sagkEtaM kRtvA paramEzvarO yEna prakArENa taM kArAyA uddhRtyAnItavAn tasya vRttAntaM tAnajnjApayat, yUyaM gatvA yAkubaM bhrAtRgaNanjca vArttAmEtAM vadatEtyuktA sthAnAntaraM prasthitavAn|
vayaM tatra gatvA nirvvighnaM kArAyA dvAraM ruddhaM rakSakAMzca dvArasya bahirdaNPAyamAnAn adarzAma Eva kintu dvAraM mOcayitvA tanmadhyE kamapi draSTuM na prAptAH|
tadA mandirasya sEnApatiH padAtayazca tatra gatvA cEllOkAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|