ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 5:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastE gatvA kArAyAM tAn aprApya pratyAgatya iti vArttAm avAdiSuH,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततस्ते गत्वा कारायां तान् अप्राप्य प्रत्यागत्य इति वार्त्ताम् अवादिषुः,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তে গৎৱা কাৰাযাং তান্ অপ্ৰাপ্য প্ৰত্যাগত্য ইতি ৱাৰ্ত্তাম্ অৱাদিষুঃ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তে গৎৱা কারাযাং তান্ অপ্রাপ্য প্রত্যাগত্য ইতি ৱার্ত্তাম্ অৱাদিষুঃ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တေ ဂတွာ ကာရာယာံ တာန် အပြာပျ ပြတျာဂတျ ဣတိ ဝါရ္တ္တာမ် အဝါဒိၐုး,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તે ગત્વા કારાયાં તાન્ અપ્રાપ્ય પ્રત્યાગત્ય ઇતિ વાર્ત્તામ્ અવાદિષુઃ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataste gatvA kArAyAM tAn aprApya pratyAgatya iti vArttAm avAdiSuH,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 5:22
4 अन्तरसन्दर्भाः  

kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|


tataH pitarO niHzabdaM sthAtuM tAn prati hastEna sagkEtaM kRtvA paramEzvarO yEna prakArENa taM kArAyA uddhRtyAnItavAn tasya vRttAntaM tAnajnjApayat, yUyaM gatvA yAkubaM bhrAtRgaNanjca vArttAmEtAM vadatEtyuktA sthAnAntaraM prasthitavAn|


vayaM tatra gatvA nirvvighnaM kArAyA dvAraM ruddhaM rakSakAMzca dvArasya bahirdaNPAyamAnAn adarzAma Eva kintu dvAraM mOcayitvA tanmadhyE kamapi draSTuM na prAptAH|


tadA mandirasya sEnApatiH padAtayazca tatra gatvA cEllOkAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|