tadanantaraM yOhan kArAyAM babandhE, tadvArttAM nizamya yIzunA gAlIl prAsthIyata|
प्रेरिता 5:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mahAkrOdhAntvitAH santaH prEritAn dhRtvA nIcalOkAnAM kArAyAM baddhvA sthApitavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari महाक्रोधान्त्विताः सन्तः प्रेरितान् धृत्वा नीचलोकानां कारायां बद्ध्वा स्थापितवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মহাক্ৰোধান্ত্ৱিতাঃ সন্তঃ প্ৰেৰিতান্ ধৃৎৱা নীচলোকানাং কাৰাযাং বদ্ধ্ৱা স্থাপিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মহাক্রোধান্ত্ৱিতাঃ সন্তঃ প্রেরিতান্ ধৃৎৱা নীচলোকানাং কারাযাং বদ্ধ্ৱা স্থাপিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မဟာကြောဓာန္တွိတား သန္တး ပြေရိတာန် ဓၖတွာ နီစလောကာနာံ ကာရာယာံ ဗဒ္ဓွာ သ္ထာပိတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મહાક્રોધાન્ત્વિતાઃ સન્તઃ પ્રેરિતાન્ ધૃત્વા નીચલોકાનાં કારાયાં બદ્ધ્વા સ્થાપિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mahAkrodhAntvitAH santaH preritAn dhRtvA nIcalokAnAM kArAyAM baddhvA sthApitavantaH| |
tadanantaraM yOhan kArAyAM babandhE, tadvArttAM nizamya yIzunA gAlIl prAsthIyata|
kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca|
kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|
tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn|
tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|