aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH|
प्रेरिता 5:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pitarasya gamanAgamanAbhyAM kEnApi prakArENa tasya chAyA kasmiMzcijjanE lagiSyatItyAzayA lOkA rOgiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पितरस्य गमनागमनाभ्यां केनापि प्रकारेण तस्य छाया कस्मिंश्चिज्जने लगिष्यतीत्याशया लोका रोगिणः शिविकया खट्वया चानीय पथि पथि स्थापितवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পিতৰস্য গমনাগমনাভ্যাং কেনাপি প্ৰকাৰেণ তস্য ছাযা কস্মিংশ্চিজ্জনে লগিষ্যতীত্যাশযা লোকা ৰোগিণঃ শিৱিকযা খট্ৱযা চানীয পথি পথি স্থাপিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পিতরস্য গমনাগমনাভ্যাং কেনাপি প্রকারেণ তস্য ছাযা কস্মিংশ্চিজ্জনে লগিষ্যতীত্যাশযা লোকা রোগিণঃ শিৱিকযা খট্ৱযা চানীয পথি পথি স্থাপিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပိတရသျ ဂမနာဂမနာဘျာံ ကေနာပိ ပြကာရေဏ တသျ ဆာယာ ကသ္မိံၑ္စိဇ္ဇနေ လဂိၐျတီတျာၑယာ လောကာ ရောဂိဏး ၑိဝိကယာ ခဋွယာ စာနီယ ပထိ ပထိ သ္ထာပိတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પિતરસ્ય ગમનાગમનાભ્યાં કેનાપિ પ્રકારેણ તસ્ય છાયા કસ્મિંશ્ચિજ્જને લગિષ્યતીત્યાશયા લોકા રોગિણઃ શિવિકયા ખટ્વયા ચાનીય પથિ પથિ સ્થાપિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pitarasya gamanAgamanAbhyAM kenApi prakAreNa tasya chAyA kasmiMzcijjane lagiSyatItyAzayA lokA rogiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH| |
aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH|
yasmAt mayA kEvalaM tasya vasanaM spRSTvA svAsthyaM prApsyatE, sA nArIti manasi nizcitavatI|
caturdikSu dhAvantO yatra yatra rOgiNO narA Asan tAn sarvvAna khaTvOpari nidhAya yatra kutracit tadvArttAM prApuH tat sthAnam AnEtum ArEbhirE|
ahaM yuSmAnatiyathArthaM vadAmi, yO janO mayi vizvasiti sOhamiva karmmANi kariSyati varaM tatOpi mahAkarmmANi kariSyati yatO hEtOrahaM pituH samIpaM gacchAmi|
caturdiksthanagarEbhyO bahavO lOkAH sambhUya rOgiNO'pavitrabhutagrastAMzca yirUzAlamam Anayan tataH sarvvE svasthA akriyanta|