anyacca yaH kazcit mama nAmakAraNAt gRhaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa tESAM zataguNaM lapsyatE, anantAyumO'dhikAritvanjca prApsyati|
प्रेरिता 4:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa janO nijabhUmiM vikrIya tanmUlyamAnIya prEritAnAM caraNESu sthApitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स जनो निजभूमिं विक्रीय तन्मूल्यमानीय प्रेरितानां चरणेषु स्थापितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স জনো নিজভূমিং ৱিক্ৰীয তন্মূল্যমানীয প্ৰেৰিতানাং চৰণেষু স্থাপিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স জনো নিজভূমিং ৱিক্রীয তন্মূল্যমানীয প্রেরিতানাং চরণেষু স্থাপিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဇနော နိဇဘူမိံ ဝိကြီယ တန္မူလျမာနီယ ပြေရိတာနာံ စရဏေၐု သ္ထာပိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ જનો નિજભૂમિં વિક્રીય તન્મૂલ્યમાનીય પ્રેરિતાનાં ચરણેષુ સ્થાપિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa jano nijabhUmiM vikrIya tanmUlyamAnIya preritAnAM caraNeSu sthApitavAn| |
anyacca yaH kazcit mama nAmakAraNAt gRhaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa tESAM zataguNaM lapsyatE, anantAyumO'dhikAritvanjca prApsyati|
vizvAsakAriNaH sarvva ca saha tiSThanataH| svESAM sarvvAH sampattIH sAdhAraNyEna sthApayitvAbhunjjata|