phalatO gRhANi dravyANi ca sarvvANi vikrIya sarvvESAM svasvaprayOjanAnusArENa vibhajya sarvvEbhyO'dadan|
प्रेरिता 4:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tanmUlyamAnIya prEritAnAM caraNESu taiH sthApitaM; tataH pratyEkazaH prayOjanAnusArENa dattamabhavat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तन्मूल्यमानीय प्रेरितानां चरणेषु तैः स्थापितं; ततः प्रत्येकशः प्रयोजनानुसारेण दत्तमभवत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তন্মূল্যমানীয প্ৰেৰিতানাং চৰণেষু তৈঃ স্থাপিতং; ততঃ প্ৰত্যেকশঃ প্ৰযোজনানুসাৰেণ দত্তমভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তন্মূল্যমানীয প্রেরিতানাং চরণেষু তৈঃ স্থাপিতং; ততঃ প্রত্যেকশঃ প্রযোজনানুসারেণ দত্তমভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တန္မူလျမာနီယ ပြေရိတာနာံ စရဏေၐု တဲး သ္ထာပိတံ; တတး ပြတျေကၑး ပြယောဇနာနုသာရေဏ ဒတ္တမဘဝတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તન્મૂલ્યમાનીય પ્રેરિતાનાં ચરણેષુ તૈઃ સ્થાપિતં; તતઃ પ્રત્યેકશઃ પ્રયોજનાનુસારેણ દત્તમભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tanmUlyamAnIya preritAnAM caraNeSu taiH sthApitaM; tataH pratyekazaH prayojanAnusAreNa dattamabhavat| |
phalatO gRhANi dravyANi ca sarvvANi vikrIya sarvvESAM svasvaprayOjanAnusArENa vibhajya sarvvEbhyO'dadan|
tadA pitarO gaditavAn mama nikaTE svarNarUpyAdi kimapi nAsti kintu yadAstE tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamanE kuru|
svabhAryyAM jnjApayitvA tanmUlyasyaikAMzaM saggOpya sthApayitvA tadanyAMzamAtramAnIya prEritAnAM caraNESu samarpitavAn|