ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 4:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tanmUlyamAnIya prEritAnAM caraNESu taiH sthApitaM; tataH pratyEkazaH prayOjanAnusArENa dattamabhavat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तन्मूल्यमानीय प्रेरितानां चरणेषु तैः स्थापितं; ततः प्रत्येकशः प्रयोजनानुसारेण दत्तमभवत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তন্মূল্যমানীয প্ৰেৰিতানাং চৰণেষু তৈঃ স্থাপিতং; ততঃ প্ৰত্যেকশঃ প্ৰযোজনানুসাৰেণ দত্তমভৱৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তন্মূল্যমানীয প্রেরিতানাং চরণেষু তৈঃ স্থাপিতং; ততঃ প্রত্যেকশঃ প্রযোজনানুসারেণ দত্তমভৱৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တန္မူလျမာနီယ ပြေရိတာနာံ စရဏေၐု တဲး သ္ထာပိတံ; တတး ပြတျေကၑး ပြယောဇနာနုသာရေဏ ဒတ္တမဘဝတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તન્મૂલ્યમાનીય પ્રેરિતાનાં ચરણેષુ તૈઃ સ્થાપિતં; તતઃ પ્રત્યેકશઃ પ્રયોજનાનુસારેણ દત્તમભવત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tanmUlyamAnIya preritAnAM caraNeSu taiH sthApitaM; tataH pratyekazaH prayojanAnusAreNa dattamabhavat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 4:35
6 अन्तरसन्दर्भाः  

phalatO gRhANi dravyANi ca sarvvANi vikrIya sarvvESAM svasvaprayOjanAnusArENa vibhajya sarvvEbhyO'dadan|


tadA pitarO gaditavAn mama nikaTE svarNarUpyAdi kimapi nAsti kintu yadAstE tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamanE kuru|


sa janO nijabhUmiM vikrIya tanmUlyamAnIya prEritAnAM caraNESu sthApitavAn|


svabhAryyAM jnjApayitvA tanmUlyasyaikAMzaM saggOpya sthApayitvA tadanyAMzamAtramAnIya prEritAnAM caraNESu samarpitavAn|