tatO yIzuravadat, yadi siddhO bhavituM vAnjchasi, tarhi gatvA nijasarvvasvaM vikrIya daridrEbhyO vitara, tataH svargE vittaM lapsyasE; Agaccha, matpazcAdvarttI ca bhava|
प्रेरिता 4:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tESAM madhyE kasyApi dravyanyUnatA nAbhavad yatastESAM gRhabhUmyAdyA yAH sampattaya Asan tA vikrIya अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेषां मध्ये कस्यापि द्रव्यन्यूनता नाभवद् यतस्तेषां गृहभूम्याद्या याः सम्पत्तय आसन् ता विक्रीय সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেষাং মধ্যে কস্যাপি দ্ৰৱ্যন্যূনতা নাভৱদ্ যতস্তেষাং গৃহভূম্যাদ্যা যাঃ সম্পত্তয আসন্ তা ৱিক্ৰীয সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেষাং মধ্যে কস্যাপি দ্রৱ্যন্যূনতা নাভৱদ্ যতস্তেষাং গৃহভূম্যাদ্যা যাঃ সম্পত্তয আসন্ তা ৱিক্রীয သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေၐာံ မဓျေ ကသျာပိ ဒြဝျနျူနတာ နာဘဝဒ် ယတသ္တေၐာံ ဂၖဟဘူမျာဒျာ ယား သမ္ပတ္တယ အာသန် တာ ဝိကြီယ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેષાં મધ્યે કસ્યાપિ દ્રવ્યન્યૂનતા નાભવદ્ યતસ્તેષાં ગૃહભૂમ્યાદ્યા યાઃ સમ્પત્તય આસન્ તા વિક્રીય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script teSAM madhye kasyApi dravyanyUnatA nAbhavad yatasteSAM gRhabhUmyAdyA yAH sampattaya Asan tA vikrIya |
tatO yIzuravadat, yadi siddhO bhavituM vAnjchasi, tarhi gatvA nijasarvvasvaM vikrIya daridrEbhyO vitara, tataH svargE vittaM lapsyasE; Agaccha, matpazcAdvarttI ca bhava|
tadA yIzustaM vilOkya snEhEna babhASE, tavaikasyAbhAva AstE; tvaM gatvA sarvvasvaM vikrIya daridrEbhyO vizrANaya, tataH svargE dhanaM prApsyasi; tataH param Etya kruzaM vahan madanuvarttI bhava|
ataEva yuSmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM caurA nAgacchanti, kITAzca na kSAyayanti tAdRzE svargE nijArtham ajarE sampuTakE 'kSayaM dhanaM sanjcinuta ca;
atO vadAmi yUyamapyayathArthEna dhanEna mitrANi labhadhvaM tatO yuSmAsu padabhraSTESvapi tAni cirakAlam AzrayaM dAsyanti|
aparaM sa papraccha, yadA mudrAsampuTaM khAdyapAtraM pAdukAnjca vinA yuSmAn prAhiNavaM tadA yuSmAkaM kasyApi nyUnatAsIt? tE prOcuH kasyApi na|
phalatO gRhANi dravyANi ca sarvvANi vikrIya sarvvESAM svasvaprayOjanAnusArENa vibhajya sarvvEbhyO'dadan|
varttamAnasamayE yuSmAkaM dhanAdhikyEna tESAM dhananyUnatA pUrayitavyA tasmAt tESAmapyAdhikyEna yuSmAkaM nyUnatA pUrayiSyatE tEna samatA janiSyatE|
EtadarthaM yUyam asmattO yAdRzam AdEzaM prAptavantastAdRzaM nirvirOdhAcAraM karttuM svasvakarmmaNi manAMmi nidhAtuM nijakaraizca kAryyaM sAdhayituM yatadhvaM|
yathA ca satyaM jIvanaM pApnuyustathA pAratrikAm uttamasampadaM sanjcinvantvEti tvayAdizyantAM|
klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|