tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH|
प्रेरिता 4:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE paramEzvara adhunA tESAM tarjanaM garjananjca zRNu; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे परमेश्वर अधुना तेषां तर्जनं गर्जनञ्च शृणु; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে পৰমেশ্ৱৰ অধুনা তেষাং তৰ্জনং গৰ্জনঞ্চ শৃণু; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে পরমেশ্ৱর অধুনা তেষাং তর্জনং গর্জনঞ্চ শৃণু; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ပရမေၑွရ အဓုနာ တေၐာံ တရ္ဇနံ ဂရ္ဇနဉ္စ ၑၖဏု; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે પરમેશ્વર અધુના તેષાં તર્જનં ગર્જનઞ્ચ શૃણુ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he paramezvara adhunA teSAM tarjanaM garjanaJca zRNu; |
tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH|
ataH svAnugrahakathAyAH pramANaM datvA tayO rhastai rbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasya kathA akSObhEna pracAryya tau tatra bahudinAni samavAtiSThEtAM|
paulO bhajanabhavanaM gatvA prAyENa mAsatrayam Izvarasya rAjyasya vicAraM kRtvA lOkAn pravartya sAhasEna kathAmakathayat|
yasya sAkSAd akSObhaH san kathAM kathayAmi sa rAjA tadvRttAntaM jAnAti tasya samIpE kimapi guptaM nEti mayA nizcitaM budhyatE yatastad vijanE na kRtaM|
nirvighnam atizayaniHkSObham IzvarIyarAjatvasya kathAM pracArayan prabhau yIzau khrISTE kathAH samupAdizat| iti||
tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|
yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|
itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|
EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIya mArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAH kathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarE yIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn|
tataH zaulastaiH saha yirUzAlami kAlaM yApayan nirbhayaM prabhO ryIzO rnAma prAcArayat|
prabhusambandhIyA anEkE bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAM pracArayanti|
aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|
kintu prabhu rmama sahAyO 'bhavat yathA ca mayA ghOSaNA sAdhyEta bhinnajAtIyAzca sarvvE susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tatO 'haM siMhasya mukhAd uddhRtaH|