kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|
प्रेरिता 4:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvaM nijasEvakEna dAyUdA vAkyamidam uvacitha, manuSyA anyadEzIyAH kurvvanti kalahaM kutaH| lOkAH sarvvE kimarthaM vA cintAM kurvvanti niSphalAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari त्वं निजसेवकेन दायूदा वाक्यमिदम् उवचिथ, मनुष्या अन्यदेशीयाः कुर्व्वन्ति कलहं कुतः। लोकाः सर्व्वे किमर्थं वा चिन्तां कुर्व्वन्ति निष्फलां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱং নিজসেৱকেন দাযূদা ৱাক্যমিদম্ উৱচিথ, মনুষ্যা অন্যদেশীযাঃ কুৰ্ৱ্ৱন্তি কলহং কুতঃ| লোকাঃ সৰ্ৱ্ৱে কিমৰ্থং ৱা চিন্তাং কুৰ্ৱ্ৱন্তি নিষ্ফলাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱং নিজসেৱকেন দাযূদা ৱাক্যমিদম্ উৱচিথ, মনুষ্যা অন্যদেশীযাঃ কুর্ৱ্ৱন্তি কলহং কুতঃ| লোকাঃ সর্ৱ্ৱে কিমর্থং ৱা চিন্তাং কুর্ৱ্ৱন্তি নিষ্ফলাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွံ နိဇသေဝကေန ဒါယူဒါ ဝါကျမိဒမ် ဥဝစိထ, မနုၐျာ အနျဒေၑီယား ကုရွွန္တိ ကလဟံ ကုတး၊ လောကား သရွွေ ကိမရ္ထံ ဝါ စိန္တာံ ကုရွွန္တိ နိၐ္ဖလာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વં નિજસેવકેન દાયૂદા વાક્યમિદમ્ ઉવચિથ, મનુષ્યા અન્યદેશીયાઃ કુર્વ્વન્તિ કલહં કુતઃ| લોકાઃ સર્વ્વે કિમર્થં વા ચિન્તાં કુર્વ્વન્તિ નિષ્ફલાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvaM nijasevakena dAyUdA vAkyamidam uvacitha, manuSyA anyadezIyAH kurvvanti kalahaM kutaH| lokAH sarvve kimarthaM vA cintAM kurvvanti niSphalAM| |
kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|
hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yO yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|
phalatO laukikabhAvEna dAyUdO vaMzE khrISTaM janma grAhayitvA tasyaiva siMhAsanE samuvESTuM tamutthApayiSyati paramEzvaraH zapathaM kutvA dAyUdaH samIpa imam aggIkAraM kRtavAn,