ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 4:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAma Etat kadApi bhavituM na zaknOti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

वयं यद् अपश्याम यदशृणुम च तन्न प्रचारयिष्याम एतत् कदापि भवितुं न शक्नोति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱযং যদ্ অপশ্যাম যদশৃণুম চ তন্ন প্ৰচাৰযিষ্যাম এতৎ কদাপি ভৱিতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱযং যদ্ অপশ্যাম যদশৃণুম চ তন্ন প্রচারযিষ্যাম এতৎ কদাপি ভৱিতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝယံ ယဒ် အပၑျာမ ယဒၑၖဏုမ စ တန္န ပြစာရယိၐျာမ ဧတတ် ကဒါပိ ဘဝိတုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વયં યદ્ અપશ્યામ યદશૃણુમ ચ તન્ન પ્રચારયિષ્યામ એતત્ કદાપિ ભવિતું ન શક્નોતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAma etat kadApi bhavituM na zaknoti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 4:20
27 अन्तरसन्दर्भाः  

tadanusAratO'nyEpi bahavastadvRttAntaM racayituM pravRttAH|


tAvanti dinAni yE mAnavA asmAbhiH sArddhaM tiSThanti tESAm EkEna janEnAsmAbhiH sArddhaM yIzOrutthAnE sAkSiNA bhavitavyaM|


kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|


sIlatImathiyayO rmAkidaniyAdEzAt samEtayOH satOH paula uttaptamanA bhUtvA yIzurIzvarENAbhiSiktO bhavatIti pramANaM yihUdIyAnAM samIpE prAdAt|


ataH paramEzvara EnaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvvE sAkSiNa AsmahE|


tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|


yatO yadyad adrAkSIrazrauSIzca sarvvESAM mAnavAnAM samIpE tvaM tESAM sAkSI bhaviSyasi|


pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAt tam udasthApayata tatra vayaM sAkSiNa AsmahE|


Etasmin vayamapi sAkSiNa AsmahE, tat kEvalaM nahi, Izvara AjnjAgrAhibhyO yaM pavitram AtmanaM dattavAn sOpi sAkSyasti|