ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 4:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः पितरयोहनौ प्रत्यवदताम् ईश्वरस्याज्ञाग्रहणं वा युष्माकम् आज्ञाग्रहणम् एतयो र्मध्ये ईश्वरस्य गोचरे किं विहितं? यूयं तस्य विवेचनां कुरुत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পিতৰযোহনৌ প্ৰত্যৱদতাম্ ঈশ্ৱৰস্যাজ্ঞাগ্ৰহণং ৱা যুষ্মাকম্ আজ্ঞাগ্ৰহণম্ এতযো ৰ্মধ্যে ঈশ্ৱৰস্য গোচৰে কিং ৱিহিতং? যূযং তস্য ৱিৱেচনাং কুৰুত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পিতরযোহনৌ প্রত্যৱদতাম্ ঈশ্ৱরস্যাজ্ঞাগ্রহণং ৱা যুষ্মাকম্ আজ্ঞাগ্রহণম্ এতযো র্মধ্যে ঈশ্ৱরস্য গোচরে কিং ৱিহিতং? যূযং তস্য ৱিৱেচনাং কুরুত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပိတရယောဟနော် ပြတျဝဒတာမ် ဤၑွရသျာဇ္ဉာဂြဟဏံ ဝါ ယုၐ္မာကမ် အာဇ္ဉာဂြဟဏမ် ဧတယော ရ္မဓျေ ဤၑွရသျ ဂေါစရေ ကိံ ဝိဟိတံ? ယူယံ တသျ ဝိဝေစနာံ ကုရုတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પિતરયોહનૌ પ્રત્યવદતામ્ ઈશ્વરસ્યાજ્ઞાગ્રહણં વા યુષ્માકમ્ આજ્ઞાગ્રહણમ્ એતયો ર્મધ્યે ઈશ્વરસ્ય ગોચરે કિં વિહિતં? યૂયં તસ્ય વિવેચનાં કુરુત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH pitarayohanau pratyavadatAm IzvarasyAjJAgrahaNaM vA yuSmAkam AjJAgrahaNam etayo rmadhye Izvarasya gocare kiM vihitaM? yUyaM tasya vivecanAM kuruta|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 4:19
30 अन्तरसन्दर्भाः  

tataH sa uktavAna, kaisarasya yat tat kaisarAya datta, Izvarasya yat tad IzvarAya datta|


yIzuH pitaraM yOhananjcAhUya jagAda, yuvAM gatvAsmAkaM bhOjanArthaM nistArOtsavasya dravyANyAsAdayataM|


sapakSapAtaM vicAramakRtvA nyAyyaM vicAraM kuruta|


tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|


anEna nAmnA samupadESTuM vayaM kiM dRPhaM na nyaSEdhAma? tathApi pazyata yUyaM svESAM tEnOpadEzEnE yirUzAlamaM paripUrNaM kRtvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnEtuM cESTadhvE|


tataH pitarOnyaprEritAzca pratyavadan mAnuSasyAjnjAgrahaNAd IzvarasyAjnjAgrahaNam asmAkamucitam|


ahaM yuSmAn vijnjAn matvA prabhASE mayA yat kathyatE tad yuSmAbhi rvivicyatAM|


kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|


hE bAlakAH, yUyaM prabhum uddizya pitrOrAjnjAgrAhiNO bhavata yatastat nyAyyaM|


yatO'smAkaM tArakasyEzvarasya sAkSAt tadEvOttamaM grAhyanjca bhavati,


navajAtO mUsAzca vizvAsAt trAीn mAsAn svapitRbhyAm agOpyata yatastau svazizuM paramasundaraM dRSTavantau rAjAjnjAnjca na zagkitavantau|


tarhi manaHsu vizESya yUyaM kiM kutarkaiH kuvicArakA na bhavatha?