kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|
प्रेरिता 4:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE prEritAvAhUya EtadAjnjApayan itaH paraM yIzO rnAmnA kadApi kAmapi kathAM mA kathayataM kimapi nOpadizanjca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्ते प्रेरितावाहूय एतदाज्ञापयन् इतः परं यीशो र्नाम्ना कदापि कामपि कथां मा कथयतं किमपि नोपदिशञ्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তে প্ৰেৰিতাৱাহূয এতদাজ্ঞাপযন্ ইতঃ পৰং যীশো ৰ্নাম্না কদাপি কামপি কথাং মা কথযতং কিমপি নোপদিশঞ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তে প্রেরিতাৱাহূয এতদাজ্ঞাপযন্ ইতঃ পরং যীশো র্নাম্না কদাপি কামপি কথাং মা কথযতং কিমপি নোপদিশঞ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ ပြေရိတာဝါဟူယ ဧတဒါဇ္ဉာပယန် ဣတး ပရံ ယီၑော ရ္နာမ္နာ ကဒါပိ ကာမပိ ကထာံ မာ ကထယတံ ကိမပိ နောပဒိၑဉ္စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તે પ્રેરિતાવાહૂય એતદાજ્ઞાપયન્ ઇતઃ પરં યીશો ર્નામ્ના કદાપિ કામપિ કથાં મા કથયતં કિમપિ નોપદિશઞ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste preritAvAhUya etadAjJApayan itaH paraM yIzo rnAmnA kadApi kAmapi kathAM mA kathayataM kimapi nopadizaJca| |
kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|
yUyaM gatvA mandirE daNPAyamAnAH santO lOkAn pratImAM jIvanadAyikAM sarvvAM kathAM pracArayata|
anEna nAmnA samupadESTuM vayaM kiM dRPhaM na nyaSEdhAma? tathApi pazyata yUyaM svESAM tEnOpadEzEnE yirUzAlamaM paripUrNaM kRtvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnEtuM cESTadhvE|
tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtya yIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|