tasmAt tRtIyadinaM yAvat tat zmazAnaM rakSitumAdizatu, nOcEt tacchiSyA yAminyAmAgatya taM hRtvA lOkAn vadiSyanti, sa zmazAnAdudatiSThat, tathA sati prathamabhrAntEH zESIyabhrAnti rmahatI bhaviSyati|
प्रेरिता 4:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu lOkAnAM madhyam Etad yathA na vyApnOti tadarthaM tau bhayaM pradarzya tEna nAmnA kamapi manuSyaM nOpadizatam iti dRPhaM niSEdhAmaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु लोकानां मध्यम् एतद् यथा न व्याप्नोति तदर्थं तौ भयं प्रदर्श्य तेन नाम्ना कमपि मनुष्यं नोपदिशतम् इति दृढं निषेधामः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু লোকানাং মধ্যম্ এতদ্ যথা ন ৱ্যাপ্নোতি তদৰ্থং তৌ ভযং প্ৰদৰ্শ্য তেন নাম্না কমপি মনুষ্যং নোপদিশতম্ ইতি দৃঢং নিষেধামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু লোকানাং মধ্যম্ এতদ্ যথা ন ৱ্যাপ্নোতি তদর্থং তৌ ভযং প্রদর্শ্য তেন নাম্না কমপি মনুষ্যং নোপদিশতম্ ইতি দৃঢং নিষেধামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု လောကာနာံ မဓျမ် ဧတဒ် ယထာ န ဝျာပ္နောတိ တဒရ္ထံ တော် ဘယံ ပြဒရ္ၑျ တေန နာမ္နာ ကမပိ မနုၐျံ နောပဒိၑတမ် ဣတိ ဒၖဎံ နိၐေဓာမး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ લોકાનાં મધ્યમ્ એતદ્ યથા ન વ્યાપ્નોતિ તદર્થં તૌ ભયં પ્રદર્શ્ય તેન નામ્ના કમપિ મનુષ્યં નોપદિશતમ્ ઇતિ દૃઢં નિષેધામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu lokAnAM madhyam etad yathA na vyApnoti tadarthaM tau bhayaM pradarzya tena nAmnA kamapi manuSyaM nopadizatam iti dRDhaM niSedhAmaH| |
tasmAt tRtIyadinaM yAvat tat zmazAnaM rakSitumAdizatu, nOcEt tacchiSyA yAminyAmAgatya taM hRtvA lOkAn vadiSyanti, sa zmazAnAdudatiSThat, tathA sati prathamabhrAntEH zESIyabhrAnti rmahatI bhaviSyati|
pazcAd yIzustau dRPhamAjnjApya jagAda, avadhattam EtAM kathAM kOpi manujO ma jAnIyAt|
kintu tE mama nAmakAraNAd yuSmAn prati tAdRzaM vyavahariSyanti yatO yO mAM prEritavAn taM tE na jAnanti|
yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|
EtAM kathAM zrutvA mahAyAjakO mandirasya sEnApatiH pradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvA sandigdhacittA abhavan|
anEna nAmnA samupadESTuM vayaM kiM dRPhaM na nyaSEdhAma? tathApi pazyata yUyaM svESAM tEnOpadEzEnE yirUzAlamaM paripUrNaM kRtvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnEtuM cESTadhvE|
aparaM hE prabhavaH, yuSmAbhi rbhartsanaM vihAya tAn prati nyAyyAcaraNaM kriyatAM yazca kasyApi pakSapAtaM na karOti yuSmAkamapi tAdRza EkaH prabhuH svargE vidyata iti jnjAyatAM|
yatO yuSmattaH pratinAditayA prabhO rvANyA mAkidaniyAkhAyAdEzau vyAptau kEvalamEtannahi kintvIzvarE yuSmAkaM yO vizvAsastasya vArttA sarvvatrAzrAvi, tasmAt tatra vAkyakathanam asmAkaM niSprayOjanaM|
ninditO 'pi san sa pratinindAM na kRtavAn duHkhaM sahamAnO 'pi na bhartsitavAn kintu yathArthavicArayituH samIpE svaM samarpitavAn|