tadA sa pratyuvAca , EliyaH prathamamEtya sarvvakAryyANi sAdhayiSyati; naraputrE ca lipi ryathAstE tathaiva sOpi bahuduHkhaM prApyAvajnjAsyatE|
प्रेरिता 4:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script nicEtRbhi ryuSmAbhirayaM yaH prastarO'vajnjAtO'bhavat sa pradhAnakONasya prastarO'bhavat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari निचेतृभि र्युष्माभिरयं यः प्रस्तरोऽवज्ञातोऽभवत् स प्रधानकोणस्य प्रस्तरोऽभवत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নিচেতৃভি ৰ্যুষ্মাভিৰযং যঃ প্ৰস্তৰোঽৱজ্ঞাতোঽভৱৎ স প্ৰধানকোণস্য প্ৰস্তৰোঽভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নিচেতৃভি র্যুষ্মাভিরযং যঃ প্রস্তরোঽৱজ্ঞাতোঽভৱৎ স প্রধানকোণস্য প্রস্তরোঽভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နိစေတၖဘိ ရျုၐ္မာဘိရယံ ယး ပြသ္တရော'ဝဇ္ဉာတော'ဘဝတ် သ ပြဓာနကောဏသျ ပြသ္တရော'ဘဝတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નિચેતૃભિ ર્યુષ્માભિરયં યઃ પ્રસ્તરોઽવજ્ઞાતોઽભવત્ સ પ્રધાનકોણસ્ય પ્રસ્તરોઽભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script nicetRbhi ryuSmAbhirayaM yaH prastaro'vajJAto'bhavat sa pradhAnakoNasya prastaro'bhavat| |
tadA sa pratyuvAca , EliyaH prathamamEtya sarvvakAryyANi sAdhayiSyati; naraputrE ca lipi ryathAstE tathaiva sOpi bahuduHkhaM prApyAvajnjAsyatE|
yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|
aparanjca vayaM karuNAbhAjO bhUtvA yad Etat paricArakapadam alabhAmahi nAtra klAmyAmaH,