ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO gamanAgamanE kurvvan ullamphan IzvaraM dhanyaM vadan tAbhyAM sArddhaM mandiraM prAvizat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो गमनागमने कुर्व्वन् उल्लम्फन् ईश्वरं धन्यं वदन् ताभ्यां सार्द्धं मन्दिरं प्राविशत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো গমনাগমনে কুৰ্ৱ্ৱন্ উল্লম্ফন্ ঈশ্ৱৰং ধন্যং ৱদন্ তাভ্যাং সাৰ্দ্ধং মন্দিৰং প্ৰাৱিশৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো গমনাগমনে কুর্ৱ্ৱন্ উল্লম্ফন্ ঈশ্ৱরং ধন্যং ৱদন্ তাভ্যাং সার্দ্ধং মন্দিরং প্রাৱিশৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ဂမနာဂမနေ ကုရွွန် ဥလ္လမ္ဖန် ဤၑွရံ ဓနျံ ဝဒန် တာဘျာံ သာရ္ဒ္ဓံ မန္ဒိရံ ပြာဝိၑတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો ગમનાગમને કુર્વ્વન્ ઉલ્લમ્ફન્ ઈશ્વરં ધન્યં વદન્ તાભ્યાં સાર્દ્ધં મન્દિરં પ્રાવિશત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato gamanAgamane kurvvan ullamphan IzvaraM dhanyaM vadan tAbhyAM sArddhaM mandiraM prAvizat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 3:8
11 अन्तरसन्दर्भाः  

tatastatkSaNAt tasya cakSuSI prasannE; tasmAt sa IzvaraM dhanyaM vadan tatpazcAd yayau, tadAlOkya sarvvE lOkA IzvaraM prazaMsitum ArEbhirE|


svargE yuSmAkaM yathESTaM phalaM bhaviSyati, EtadarthaM tasmin dinE prOllasata AnandEna nRtyata ca, tESAM pUrvvapuruSAzca bhaviSyadvAdinaH prati tathaiva vyavAharan|


tataH paraM yEzu rmandirE taM naraM sAkSAtprApyAkathayat pazyEdAnIm anAmayO jAtOsi yathAdhikA durdazA na ghaTatE taddhEtOH pApaM karmma punarmAkArSIH|


padbhyAmuttiSThan Rju rbhava|tataH sa ullamphaM kRtvA gamanAgamanE kutavAn|


ityuktvA sOpavitrabhUtagrastO manuSyO lamphaM kRtvA tESAmupari patitvA balEna tAn jitavAn, tasmAttE nagnAH kSatAggAzca santastasmAd gEhAt palAyanta|


tataH paraM sa tasya dakSiNakaraM dhRtvA tam udatOlayat; tEna tatkSaNAt tasya janasya pAdagulphayOH sabalatvAt sa ullamphya prOtthAya gamanAgamanE 'karOt|