tasmAd yOhanA sahitaH pitarastam ananyadRSTyA nirIkSya prOktavAn AvAM prati dRSTiM kuru|
प्रेरिता 3:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa kinjcit prAptyAzayA tau prati dRSTiM kRtavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स किञ्चित् प्राप्त्याशया तौ प्रति दृष्टिं कृतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স কিঞ্চিৎ প্ৰাপ্ত্যাশযা তৌ প্ৰতি দৃষ্টিং কৃতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স কিঞ্চিৎ প্রাপ্ত্যাশযা তৌ প্রতি দৃষ্টিং কৃতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ကိဉ္စိတ် ပြာပ္တျာၑယာ တော် ပြတိ ဒၖၐ္ဋိံ ကၖတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ કિઞ્ચિત્ પ્રાપ્ત્યાશયા તૌ પ્રતિ દૃષ્ટિં કૃતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa kiJcit prAptyAzayA tau prati dRSTiM kRtavAn| |
tasmAd yOhanA sahitaH pitarastam ananyadRSTyA nirIkSya prOktavAn AvAM prati dRSTiM kuru|
tadA pitarO gaditavAn mama nikaTE svarNarUpyAdi kimapi nAsti kintu yadAstE tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamanE kuru|