ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 3:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yaH khanjjaH svasthObhavat tEna pitarayOhanOH karayOrdhTatayOH satOH sarvvE lOkA sannidhim Agacchan|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यः खञ्जः स्वस्थोभवत् तेन पितरयोहनोः करयोर्ध्टतयोः सतोः सर्व्वे लोका सन्निधिम् आगच्छन्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যঃ খঞ্জঃ স্ৱস্থোভৱৎ তেন পিতৰযোহনোঃ কৰযোৰ্ধ্টতযোঃ সতোঃ সৰ্ৱ্ৱে লোকা সন্নিধিম্ আগচ্ছন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যঃ খঞ্জঃ স্ৱস্থোভৱৎ তেন পিতরযোহনোঃ করযোর্ধ্টতযোঃ সতোঃ সর্ৱ্ৱে লোকা সন্নিধিম্ আগচ্ছন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယး ခဉ္ဇး သွသ္ထောဘဝတ် တေန ပိတရယောဟနေား ကရယောရ္ဓ္ဋတယေား သတေား သရွွေ လောကာ သန္နိဓိမ် အာဂစ္ဆန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યઃ ખઞ્જઃ સ્વસ્થોભવત્ તેન પિતરયોહનોઃ કરયોર્ધ્ટતયોઃ સતોઃ સર્વ્વે લોકા સન્નિધિમ્ આગચ્છન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yaH khaJjaH svasthobhavat tena pitarayohanoH karayordhTatayoH satoH sarvve lokA sannidhim Agacchan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 3:11
9 अन्तरसन्दर्भाः  

yIzuH pitaraM yOhananjcAhUya jagAda, yuvAM gatvAsmAkaM bhOjanArthaM nistArOtsavasya dravyANyAsAdayataM|


tadAnIM tyaktabhUtamanujastEna saha sthAtuM prArthayAnjcakrE


tasyAH kathAyAH kiMvadantyA jAtatvAt sarvvE lOkA militvA nijanijabhASayA ziSyANAM kathAkathanaM zrutvA samudvignA abhavan|


tad dRSTvA pitarastEbhyO'kathayat, hE isrAyElIyalOkA yUyaM kutO 'nEnAzcaryyaM manyadhvE? AvAM nijazaktyA yadvA nijapuNyEna khanjjamanuSyamEnaM gamitavantAviti cintayitvA AvAM prati kutO'nanyadRSTiM kurutha?


tadA pitarayOhanau mantiraM pravESTum udyatau vilOkya sa khanjjastau kinjcid bhikSitavAn|


tasmAd yOhanA sahitaH pitarastam ananyadRSTyA nirIkSya prOktavAn AvAM prati dRSTiM kuru|


tataH paraM prEritAnAM hastai rlOkAnAM madhyE bahvAzcaryyANyadbhutAni karmmANyakriyanta; tadA ziSyAH sarvva EkacittIbhUya sulEmAnO 'lindE sambhUyAsan|