tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
प्रेरिता 28:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM bhUtE tadvIpanivAsina itarEpi rOgilOkA Agatya nirAmayA abhavan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इत्थं भूते तद्वीपनिवासिन इतरेपि रोगिलोका आगत्य निरामया अभवन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং ভূতে তদ্ৱীপনিৱাসিন ইতৰেপি ৰোগিলোকা আগত্য নিৰামযা অভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং ভূতে তদ্ৱীপনিৱাসিন ইতরেপি রোগিলোকা আগত্য নিরামযা অভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ ဘူတေ တဒွီပနိဝါသိန ဣတရေပိ ရောဂိလောကာ အာဂတျ နိရာမယာ အဘဝန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં ભૂતે તદ્વીપનિવાસિન ઇતરેપિ રોગિલોકા આગત્ય નિરામયા અભવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM bhUte tadvIpanivAsina itarepi rogilokA Agatya nirAmayA abhavan| |
tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
itthaM tE tasyOpadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivEcakEna sarjiyapaulanAmnA taddEzAdhipatinA saha bhaviSyadvAdinO vEzadhArI baryIzunAmA yO mAyAvI yihUdI AsIt taM sAkSAt prAptavataH|
tasmAttE'smAkam atIva satkAraM kRtavantaH, vizESataH prasthAnasamayE prayOjanIyAni nAnadravyANi dattavantaH|
tadA tasya publiyasya pitA jvarAtisArENa pIPyamAnaH san zayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kRtvA tasya gAtrE hastaM samarpya taM svasthaM kRtavAn|
tataH paraM prEritAnAM hastai rlOkAnAM madhyE bahvAzcaryyANyadbhutAni karmmANyakriyanta; tadA ziSyAH sarvva EkacittIbhUya sulEmAnO 'lindE sambhUyAsan|
pitarasya gamanAgamanAbhyAM kEnApi prakArENa tasya chAyA kasmiMzcijjanE lagiSyatItyAzayA lOkA rOgiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH|