agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAnEti jagaduH paramEzvarasya nAmnA ya AyAti sa dhanyaH, sarvvOparisthasvargEpi jayati|
प्रेरिता 28:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO viSajvAlayA Etasya zarIraM sphItaM bhaviSyati yadvA haThAdayaM prANAn tyakSyatIti nizcitya lOkA bahukSaNAni yAvat tad draSTuM sthitavantaH kintu tasya kasyAzcid vipadO'ghaTanAt tE tadviparItaM vijnjAya bhASitavanta ESa kazcid dEvO bhavEt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो विषज्वालया एतस्य शरीरं स्फीतं भविष्यति यद्वा हठादयं प्राणान् त्यक्ष्यतीति निश्चित्य लोका बहुक्षणानि यावत् तद् द्रष्टुं स्थितवन्तः किन्तु तस्य कस्याश्चिद् विपदोऽघटनात् ते तद्विपरीतं विज्ञाय भाषितवन्त एष कश्चिद् देवो भवेत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো ৱিষজ্ৱালযা এতস্য শৰীৰং স্ফীতং ভৱিষ্যতি যদ্ৱা হঠাদযং প্ৰাণান্ ত্যক্ষ্যতীতি নিশ্চিত্য লোকা বহুক্ষণানি যাৱৎ তদ্ দ্ৰষ্টুং স্থিতৱন্তঃ কিন্তু তস্য কস্যাশ্চিদ্ ৱিপদোঽঘটনাৎ তে তদ্ৱিপৰীতং ৱিজ্ঞায ভাষিতৱন্ত এষ কশ্চিদ্ দেৱো ভৱেৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো ৱিষজ্ৱালযা এতস্য শরীরং স্ফীতং ভৱিষ্যতি যদ্ৱা হঠাদযং প্রাণান্ ত্যক্ষ্যতীতি নিশ্চিত্য লোকা বহুক্ষণানি যাৱৎ তদ্ দ্রষ্টুং স্থিতৱন্তঃ কিন্তু তস্য কস্যাশ্চিদ্ ৱিপদোঽঘটনাৎ তে তদ্ৱিপরীতং ৱিজ্ঞায ভাষিতৱন্ত এষ কশ্চিদ্ দেৱো ভৱেৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဝိၐဇွာလယာ ဧတသျ ၑရီရံ သ္ဖီတံ ဘဝိၐျတိ ယဒွါ ဟဌာဒယံ ပြာဏာန် တျက္ၐျတီတိ နိၑ္စိတျ လောကာ ဗဟုက္ၐဏာနိ ယာဝတ် တဒ် ဒြၐ္ဋုံ သ္ထိတဝန္တး ကိန္တု တသျ ကသျာၑ္စိဒ် ဝိပဒေါ'ဃဋနာတ် တေ တဒွိပရီတံ ဝိဇ္ဉာယ ဘာၐိတဝန္တ ဧၐ ကၑ္စိဒ် ဒေဝေါ ဘဝေတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો વિષજ્વાલયા એતસ્ય શરીરં સ્ફીતં ભવિષ્યતિ યદ્વા હઠાદયં પ્રાણાન્ ત્યક્ષ્યતીતિ નિશ્ચિત્ય લોકા બહુક્ષણાનિ યાવત્ તદ્ દ્રષ્ટું સ્થિતવન્તઃ કિન્તુ તસ્ય કસ્યાશ્ચિદ્ વિપદોઽઘટનાત્ તે તદ્વિપરીતં વિજ્ઞાય ભાષિતવન્ત એષ કશ્ચિદ્ દેવો ભવેત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato viSajvAlayA etasya zarIraM sphItaM bhaviSyati yadvA haThAdayaM prANAn tyakSyatIti nizcitya lokA bahukSaNAni yAvat tad draSTuM sthitavantaH kintu tasya kasyAzcid vipado'ghaTanAt te tadviparItaM vijJAya bhASitavanta eSa kazcid devo bhavet| |
agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAnEti jagaduH paramEzvarasya nAmnA ya AyAti sa dhanyaH, sarvvOparisthasvargEpi jayati|
tadA pIlAtaH papraccha, tarhi yaM khrISTaM vadanti, taM yIzuM kiM kariSyAmi? sarvvE kathayAmAsuH, sa kruzEna vidhyatAM|
sOrasIdOnadEzayO rlOkEbhyO hErOdi yuyutsau sati tE sarvva EkamantraNAH santastasya samIpa upasthAya lvAstanAmAnaM tasya vastragRhAdhIzaM sahAyaM kRtvA hErOdA sArddhaM sandhiM prArthayanta yatastasya rAjnjO dEzEna tESAM dEzIyAnAM bharaNam abhavatM
publiyanAmA jana EkastasyOpadvIpasyAdhipatirAsIt tatra tasya bhUmyAdi ca sthitaM| sa janO'smAn nijagRhaM nItvA saujanyaM prakAzya dinatrayaM yAvad asmAkaM Atithyam akarOt|
tasmAt sa mAnuSa Izvarasya mahAzaktisvarUpa ityuktvA bAlavRddhavanitAH sarvvE lAkAstasmin manAMsi nyadadhuH|