aparaM taiH sarpESu dhRtESu prANanAzakavastuni pItE ca tESAM kApi kSati rna bhaviSyati; rOgiNAM gAtrESu karArpitE tE'rOgA bhaviSyanti ca|
प्रेरिता 28:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sa hastaM vidhunvan taM sarpam agnimadhyE nikSipya kAmapi pIPAM nAptavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु स हस्तं विधुन्वन् तं सर्पम् अग्निमध्ये निक्षिप्य कामपि पीडां नाप्तवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স হস্তং ৱিধুন্ৱন্ তং সৰ্পম্ অগ্নিমধ্যে নিক্ষিপ্য কামপি পীডাং নাপ্তৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স হস্তং ৱিধুন্ৱন্ তং সর্পম্ অগ্নিমধ্যে নিক্ষিপ্য কামপি পীডাং নাপ্তৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သ ဟသ္တံ ဝိဓုနွန် တံ သရ္ပမ် အဂ္နိမဓျေ နိက္ၐိပျ ကာမပိ ပီဍာံ နာပ္တဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ હસ્તં વિધુન્વન્ તં સર્પમ્ અગ્નિમધ્યે નિક્ષિપ્ય કામપિ પીડાં નાપ્તવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sa hastaM vidhunvan taM sarpam agnimadhye nikSipya kAmapi pIDAM nAptavAn| |
aparaM taiH sarpESu dhRtESu prANanAzakavastuni pItE ca tESAM kApi kSati rna bhaviSyati; rOgiNAM gAtrESu karArpitE tE'rOgA bhaviSyanti ca|
pazyata sarpAn vRzcikAn ripOH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|
tatO viSajvAlayA Etasya zarIraM sphItaM bhaviSyati yadvA haThAdayaM prANAn tyakSyatIti nizcitya lOkA bahukSaNAni yAvat tad draSTuM sthitavantaH kintu tasya kasyAzcid vipadO'ghaTanAt tE tadviparItaM vijnjAya bhASitavanta ESa kazcid dEvO bhavEt|
adhikantu zAntidAyaka IzvaraH zaitAnam avilambaM yuSmAkaM padAnAm adhO marddiSyati| asmAkaM prabhu ryIzukhrISTO yuSmAsu prasAdaM kriyAt| iti|