ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 28:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA tE tam avAdiSuH, yihUdIyadEzAd vayaM tvAmadhi kimapi patraM na prAptA yE bhrAtaraH samAyAtAstESAM kOpi tava kAmapi vArttAM nAvadat abhadramapi nAkathayacca|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा ते तम् अवादिषुः, यिहूदीयदेशाद् वयं त्वामधि किमपि पत्रं न प्राप्ता ये भ्रातरः समायातास्तेषां कोपि तव कामपि वार्त्तां नावदत् अभद्रमपि नाकथयच्च।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা তে তম্ অৱাদিষুঃ, যিহূদীযদেশাদ্ ৱযং ৎৱামধি কিমপি পত্ৰং ন প্ৰাপ্তা যে ভ্ৰাতৰঃ সমাযাতাস্তেষাং কোপি তৱ কামপি ৱাৰ্ত্তাং নাৱদৎ অভদ্ৰমপি নাকথযচ্চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা তে তম্ অৱাদিষুঃ, যিহূদীযদেশাদ্ ৱযং ৎৱামধি কিমপি পত্রং ন প্রাপ্তা যে ভ্রাতরঃ সমাযাতাস্তেষাং কোপি তৱ কামপি ৱার্ত্তাং নাৱদৎ অভদ্রমপি নাকথযচ্চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ တေ တမ် အဝါဒိၐုး, ယိဟူဒီယဒေၑာဒ် ဝယံ တွာမဓိ ကိမပိ ပတြံ န ပြာပ္တာ ယေ ဘြာတရး သမာယာတာသ္တေၐာံ ကောပိ တဝ ကာမပိ ဝါရ္တ္တာံ နာဝဒတ် အဘဒြမပိ နာကထယစ္စ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા તે તમ્ અવાદિષુઃ, યિહૂદીયદેશાદ્ વયં ત્વામધિ કિમપિ પત્રં ન પ્રાપ્તા યે ભ્રાતરઃ સમાયાતાસ્તેષાં કોપિ તવ કામપિ વાર્ત્તાં નાવદત્ અભદ્રમપિ નાકથયચ્ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA te tam avAdiSuH, yihUdIyadezAd vayaM tvAmadhi kimapi patraM na prAptA ye bhrAtaraH samAyAtAsteSAM kopi tava kAmapi vArttAM nAvadat abhadramapi nAkathayacca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 28:21
8 अन्तरसन्दर्भाः  

mahAyAjakaH sabhAsadaH prAcInalOkAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt tESAM samIpAd dammESakanagaranivAsibhrAtRgaNArtham AjnjApatrANi gRhItvA yE tatra sthitAstAn daNPayituM yirUzAlamam AnayanArthaM dammESakanagaraM gatOsmi|


tatO'smAsu tatratyaM bhrAtRgaNaM prAptESu tE svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM rOmAnagaram pratyagacchAma|


hE bhrAtarO yUyaM yuSmAkam adhipatayazca ajnjAtvA karmmANyEtAni kRtavanta idAnIM mamaiSa bOdhO jAyatE|


tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAntO bhavitum aiccham|