mahAyAjakaH sabhAsadaH prAcInalOkAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt tESAM samIpAd dammESakanagaranivAsibhrAtRgaNArtham AjnjApatrANi gRhItvA yE tatra sthitAstAn daNPayituM yirUzAlamam AnayanArthaM dammESakanagaraM gatOsmi|
प्रेरिता 28:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tE tam avAdiSuH, yihUdIyadEzAd vayaM tvAmadhi kimapi patraM na prAptA yE bhrAtaraH samAyAtAstESAM kOpi tava kAmapi vArttAM nAvadat abhadramapi nAkathayacca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा ते तम् अवादिषुः, यिहूदीयदेशाद् वयं त्वामधि किमपि पत्रं न प्राप्ता ये भ्रातरः समायातास्तेषां कोपि तव कामपि वार्त्तां नावदत् अभद्रमपि नाकथयच्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তে তম্ অৱাদিষুঃ, যিহূদীযদেশাদ্ ৱযং ৎৱামধি কিমপি পত্ৰং ন প্ৰাপ্তা যে ভ্ৰাতৰঃ সমাযাতাস্তেষাং কোপি তৱ কামপি ৱাৰ্ত্তাং নাৱদৎ অভদ্ৰমপি নাকথযচ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তে তম্ অৱাদিষুঃ, যিহূদীযদেশাদ্ ৱযং ৎৱামধি কিমপি পত্রং ন প্রাপ্তা যে ভ্রাতরঃ সমাযাতাস্তেষাং কোপি তৱ কামপি ৱার্ত্তাং নাৱদৎ অভদ্রমপি নাকথযচ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေ တမ် အဝါဒိၐုး, ယိဟူဒီယဒေၑာဒ် ဝယံ တွာမဓိ ကိမပိ ပတြံ န ပြာပ္တာ ယေ ဘြာတရး သမာယာတာသ္တေၐာံ ကောပိ တဝ ကာမပိ ဝါရ္တ္တာံ နာဝဒတ် အဘဒြမပိ နာကထယစ္စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તે તમ્ અવાદિષુઃ, યિહૂદીયદેશાદ્ વયં ત્વામધિ કિમપિ પત્રં ન પ્રાપ્તા યે ભ્રાતરઃ સમાયાતાસ્તેષાં કોપિ તવ કામપિ વાર્ત્તાં નાવદત્ અભદ્રમપિ નાકથયચ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA te tam avAdiSuH, yihUdIyadezAd vayaM tvAmadhi kimapi patraM na prAptA ye bhrAtaraH samAyAtAsteSAM kopi tava kAmapi vArttAM nAvadat abhadramapi nAkathayacca| |
mahAyAjakaH sabhAsadaH prAcInalOkAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt tESAM samIpAd dammESakanagaranivAsibhrAtRgaNArtham AjnjApatrANi gRhItvA yE tatra sthitAstAn daNPayituM yirUzAlamam AnayanArthaM dammESakanagaraM gatOsmi|
tatO'smAsu tatratyaM bhrAtRgaNaM prAptESu tE svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM rOmAnagaram pratyagacchAma|
hE bhrAtarO yUyaM yuSmAkam adhipatayazca ajnjAtvA karmmANyEtAni kRtavanta idAnIM mamaiSa bOdhO jAyatE|
tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAntO bhavitum aiccham|