yihUdIyalOkAH paulaM kutO'pavadantE tasya vRttAntaM jnjAtuM vAnjchan sahasrasEnApatiH parE'hani paulaM bandhanAt mOcayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalOkAzca samupasthAtum Adizya tESAM sannidhau paulam avarOhya sthApitavAn|
प्रेरिता 28:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script rOmilOkA vicAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mOcayitum aicchan; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari रोमिलोका विचार्य्य मम प्राणहननार्हं किमपि कारणं न प्राप्य मां मोचयितुम् ऐच्छन्; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৰোমিলোকা ৱিচাৰ্য্য মম প্ৰাণহননাৰ্হং কিমপি কাৰণং ন প্ৰাপ্য মাং মোচযিতুম্ ঐচ্ছন্; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script রোমিলোকা ৱিচার্য্য মম প্রাণহননার্হং কিমপি কারণং ন প্রাপ্য মাং মোচযিতুম্ ঐচ্ছন্; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ရောမိလောကာ ဝိစာရျျ မမ ပြာဏဟနနာရှံ ကိမပိ ကာရဏံ န ပြာပျ မာံ မောစယိတုမ် အဲစ္ဆန်; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script રોમિલોકા વિચાર્ય્ય મમ પ્રાણહનનાર્હં કિમપિ કારણં ન પ્રાપ્ય માં મોચયિતુમ્ ઐચ્છન્; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script romilokA vicAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mocayitum aicchan; |
yihUdIyalOkAH paulaM kutO'pavadantE tasya vRttAntaM jnjAtuM vAnjchan sahasrasEnApatiH parE'hani paulaM bandhanAt mOcayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalOkAzca samupasthAtum Adizya tESAM sannidhau paulam avarOhya sthApitavAn|
tatastESAM vyavasthAyA viruddhayA kayAcana kathayA sO'pavAditO'bhavat, kintu sa zRgkhalabandhanArhO vA prANanAzArhO bhavatIdRzaH kOpyaparAdhO mayAsya na dRSTaH|
adhipatau kathAM kathayituM paulaM pratIggitaM kRtavati sa kathitavAn bhavAn bahUn vatsarAn yAvad EtaddEzasya zAsanaM karOtIti vijnjAya pratyuttaraM dAtum akSObhO'bhavam|
tadA phIlikSa EtAM kathAM zrutvA tanmatasya vizESavRttAntaM vijnjAtuM vicAraM sthagitaM kRtvA kathitavAn luSiyE sahasrasEnApatau samAyAtE sati yuSmAkaM vicAram ahaM niSpAdayiSyAmi|
kintvESa janaH prANanAzarhaM kimapi karmma na kRtavAn ityajAnAM tathApi sa mahArAjasya sannidhau vicAritO bhavituM prArthayata tasmAt tasya samIpaM taM prESayituM matimakaravam|