ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 28:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

rOmilOkA vicAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mOcayitum aicchan;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

रोमिलोका विचार्य्य मम प्राणहननार्हं किमपि कारणं न प्राप्य मां मोचयितुम् ऐच्छन्;

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৰোমিলোকা ৱিচাৰ্য্য মম প্ৰাণহননাৰ্হং কিমপি কাৰণং ন প্ৰাপ্য মাং মোচযিতুম্ ঐচ্ছন্;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

রোমিলোকা ৱিচার্য্য মম প্রাণহননার্হং কিমপি কারণং ন প্রাপ্য মাং মোচযিতুম্ ঐচ্ছন্;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ရောမိလောကာ ဝိစာရျျ မမ ပြာဏဟနနာရှံ ကိမပိ ကာရဏံ န ပြာပျ မာံ မောစယိတုမ် အဲစ္ဆန်;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

રોમિલોકા વિચાર્ય્ય મમ પ્રાણહનનાર્હં કિમપિ કારણં ન પ્રાપ્ય માં મોચયિતુમ્ ઐચ્છન્;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

romilokA vicAryya mama prANahananArhaM kimapi kAraNaM na prApya mAM mocayitum aicchan;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 28:18
8 अन्तरसन्दर्भाः  

yihUdIyalOkAH paulaM kutO'pavadantE tasya vRttAntaM jnjAtuM vAnjchan sahasrasEnApatiH parE'hani paulaM bandhanAt mOcayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalOkAzca samupasthAtum Adizya tESAM sannidhau paulam avarOhya sthApitavAn|


tatastESAM vyavasthAyA viruddhayA kayAcana kathayA sO'pavAditO'bhavat, kintu sa zRgkhalabandhanArhO vA prANanAzArhO bhavatIdRzaH kOpyaparAdhO mayAsya na dRSTaH|


adhipatau kathAM kathayituM paulaM pratIggitaM kRtavati sa kathitavAn bhavAn bahUn vatsarAn yAvad EtaddEzasya zAsanaM karOtIti vijnjAya pratyuttaraM dAtum akSObhO'bhavam|


tadA phIlikSa EtAM kathAM zrutvA tanmatasya vizESavRttAntaM vijnjAtuM vicAraM sthagitaM kRtvA kathitavAn luSiyE sahasrasEnApatau samAyAtE sati yuSmAkaM vicAram ahaM niSpAdayiSyAmi|


kintvESa janaH prANanAzarhaM kimapi karmma na kRtavAn ityajAnAM tathApi sa mahArAjasya sannidhau vicAritO bhavituM prArthayata tasmAt tasya samIpaM taM prESayituM matimakaravam|