tasmin samayE klaudiyaH sarvvAn yihUdIyAn rOmAnagaraM vihAya gantum AjnjApayat, tasmAt priskillAnAmnA jAyayA sArddham itAliyAdEzAt kinjcitpUrvvam Agamat yaH pantadEzE jAta AkkilanAmA yihUdIyalOkaH paulastaM sAkSAt prApya tayOH samIpamitavAn|
प्रेरिता 28:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script asmAsu rOmAnagaraM gatESu zatasEnApatiH sarvvAn bandIn pradhAnasEnApatEH samIpE samArpayat kintu paulAya svarakSakapadAtinA saha pRthag vastum anumatiM dattavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अस्मासु रोमानगरं गतेषु शतसेनापतिः सर्व्वान् बन्दीन् प्रधानसेनापतेः समीपे समार्पयत् किन्तु पौलाय स्वरक्षकपदातिना सह पृथग् वस्तुम् अनुमतिं दत्तवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অস্মাসু ৰোমানগৰং গতেষু শতসেনাপতিঃ সৰ্ৱ্ৱান্ বন্দীন্ প্ৰধানসেনাপতেঃ সমীপে সমাৰ্পযৎ কিন্তু পৌলায স্ৱৰক্ষকপদাতিনা সহ পৃথগ্ ৱস্তুম্ অনুমতিং দত্তৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অস্মাসু রোমানগরং গতেষু শতসেনাপতিঃ সর্ৱ্ৱান্ বন্দীন্ প্রধানসেনাপতেঃ সমীপে সমার্পযৎ কিন্তু পৌলায স্ৱরক্ষকপদাতিনা সহ পৃথগ্ ৱস্তুম্ অনুমতিং দত্তৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အသ္မာသု ရောမာနဂရံ ဂတေၐု ၑတသေနာပတိး သရွွာန် ဗန္ဒီန် ပြဓာနသေနာပတေး သမီပေ သမာရ္ပယတ် ကိန္တု ပေါ်လာယ သွရက္ၐကပဒါတိနာ သဟ ပၖထဂ် ဝသ္တုမ် အနုမတိံ ဒတ္တဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અસ્માસુ રોમાનગરં ગતેષુ શતસેનાપતિઃ સર્વ્વાન્ બન્દીન્ પ્રધાનસેનાપતેઃ સમીપે સમાર્પયત્ કિન્તુ પૌલાય સ્વરક્ષકપદાતિના સહ પૃથગ્ વસ્તુમ્ અનુમતિં દત્તવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script asmAsu romAnagaraM gateSu zatasenApatiH sarvvAn bandIn pradhAnasenApateH samIpe samArpayat kintu paulAya svarakSakapadAtinA saha pRthag vastum anumatiM dattavAn| |
tasmin samayE klaudiyaH sarvvAn yihUdIyAn rOmAnagaraM vihAya gantum AjnjApayat, tasmAt priskillAnAmnA jAyayA sArddham itAliyAdEzAt kinjcitpUrvvam Agamat yaH pantadEzE jAta AkkilanAmA yihUdIyalOkaH paulastaM sAkSAt prApya tayOH samIpamitavAn|
sarvvESvEtESu karmmasu sampannESu satsu paulO mAkidaniyAkhAyAdEzAbhyAM yirUzAlamaM gantuM matiM kRtvA kathitavAn tatsthAnaM yAtrAyAM kRtAyAM satyAM mayA rOmAnagaraM draSTavyaM|
phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradEzanivAsinO rOmanagarAd AgatA yihUdIyalOkA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayO lOkAzca yE vayam
rAtrO prabhustasya samIpE tiSThan kathitavAn hE paula nirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAn tathA rOmAnagarEpi tvayA dAtavyam|
anantaraM bandhanaM vinA paulaM rakSituM tasya sEvanAya sAkSAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayitunjca zamasEnApatim AdiSTavAn|
parasmin divasE 'smAbhiH sIdOnnagarE pOtE lAgitE tatra yUliyaH sEnApatiH paulaM prati saujanyaM pradarthya sAntvanArthaM bandhubAndhavAn upayAtum anujajnjau|
tataH paulaH sEnApatayE sainyagaNAya ca kathitavAn, EtE yadi pOtamadhyE na tiSThanti tarhi yuSmAkaM rakSaNaM na zakyaM|
kintu zatasEnApatiH paulaM rakSituM prayatnaM kRtvA tAn taccESTAyA nivartya ityAdiSTavAn, yE bAhutaraNaM jAnanti tE'grE prOllampya samudrE patitvA bAhubhistIrttvA kUlaM yAntu|
aparaM tvayA dRSTA yOSit sA mahAnagarI yA pRthivyA rAjnjAm upari rAjatvaM kurutE|
atra jnjAnayuktayA buddhyA prakAzitavyaM| tAni saptazirAMsi tasyA yOSita upavEzanasthAnasvarUpAH saptagirayaH sapta rAjAnazca santi|