ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 28:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH prathamataH surAkUsanagaram upasthAya tatra trINi dinAni sthitavantaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः प्रथमतः सुराकूसनगरम् उपस्थाय तत्र त्रीणि दिनानि स्थितवन्तः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ প্ৰথমতঃ সুৰাকূসনগৰম্ উপস্থায তত্ৰ ত্ৰীণি দিনানি স্থিতৱন্তঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ প্রথমতঃ সুরাকূসনগরম্ উপস্থায তত্র ত্রীণি দিনানি স্থিতৱন্তঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပြထမတး သုရာကူသနဂရမ် ဥပသ္ထာယ တတြ တြီဏိ ဒိနာနိ သ္ထိတဝန္တး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પ્રથમતઃ સુરાકૂસનગરમ્ ઉપસ્થાય તત્ર ત્રીણિ દિનાનિ સ્થિતવન્તઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH prathamataH surAkUsanagaram upasthAya tatra trINi dinAni sthitavantaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 28:12
4 अन्तरसन्दर्भाः  

vayaM sOranagarAt nAvA prasthAya talimAyinagaram upAtiSThAma tatrAsmAkaM samudrIyamArgasyAntO'bhavat tatra bhrAtRgaNaM namaskRtya dinamEkaM taiH sArddham uSatavantaH|


vayam AdrAmuttIyaM pOtamEkam Aruhya AziyAdEzasya taTasamIpEna yAtuM matiM kRtvA laggaram utthApya pOtam amOcayAma; mAkidaniyAdEzasthathiSalanIkInivAsyAristArkhanAmA kazcid janO'smAbhiH sArddham AsIt|


itthaM tatra triSu mAsESu gatESu yasya cihnaM diyaskUrI tAdRza EkaH sikandarIyanagarasya pOtaH zItakAlaM yApayan tasmin upadvIpE 'tiSThat tamEva pOtaM vayam Aruhya yAtrAm akurmma|


tasmAd AvRtya rIgiyanagaram upasthitAH dinaikasmAt paraM dakSiNavayau sAnukUlyE sati parasmin divasE patiyalInagaram upAtiSThAma|