ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 28:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

itthaM tatra triSu mAsESu gatESu yasya cihnaM diyaskUrI tAdRza EkaH sikandarIyanagarasya pOtaH zItakAlaM yApayan tasmin upadvIpE 'tiSThat tamEva pOtaM vayam Aruhya yAtrAm akurmma|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इत्थं तत्र त्रिषु मासेषु गतेषु यस्य चिह्नं दियस्कूरी तादृश एकः सिकन्दरीयनगरस्य पोतः शीतकालं यापयन् तस्मिन् उपद्वीपे ऽतिष्ठत् तमेव पोतं वयम् आरुह्य यात्राम् अकुर्म्म।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্থং তত্ৰ ত্ৰিষু মাসেষু গতেষু যস্য চিহ্নং দিযস্কূৰী তাদৃশ একঃ সিকন্দৰীযনগৰস্য পোতঃ শীতকালং যাপযন্ তস্মিন্ উপদ্ৱীপে ঽতিষ্ঠৎ তমেৱ পোতং ৱযম্ আৰুহ্য যাত্ৰাম্ অকুৰ্ম্ম|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্থং তত্র ত্রিষু মাসেষু গতেষু যস্য চিহ্নং দিযস্কূরী তাদৃশ একঃ সিকন্দরীযনগরস্য পোতঃ শীতকালং যাপযন্ তস্মিন্ উপদ্ৱীপে ঽতিষ্ঠৎ তমেৱ পোতং ৱযম্ আরুহ্য যাত্রাম্ অকুর্ম্ম|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတ္ထံ တတြ တြိၐု မာသေၐု ဂတေၐု ယသျ စိဟ္နံ ဒိယသ္ကူရီ တာဒၖၑ ဧကး သိကန္ဒရီယနဂရသျ ပေါတး ၑီတကာလံ ယာပယန် တသ္မိန် ဥပဒွီပေ 'တိၐ္ဌတ် တမေဝ ပေါတံ ဝယမ် အာရုဟျ ယာတြာမ် အကုရ္မ္မ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્થં તત્ર ત્રિષુ માસેષુ ગતેષુ યસ્ય ચિહ્નં દિયસ્કૂરી તાદૃશ એકઃ સિકન્દરીયનગરસ્ય પોતઃ શીતકાલં યાપયન્ તસ્મિન્ ઉપદ્વીપે ઽતિષ્ઠત્ તમેવ પોતં વયમ્ આરુહ્ય યાત્રામ્ અકુર્મ્મ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

itthaM tatra triSu mAseSu gateSu yasya cihnaM diyaskUrI tAdRza ekaH sikandarIyanagarasya potaH zItakAlaM yApayan tasmin upadvIpe 'tiSThat tameva potaM vayam Aruhya yAtrAm akurmma|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 28:11
9 अन्तरसन्दर्भाः  

itthaM tE tasyOpadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivEcakEna sarjiyapaulanAmnA taddEzAdhipatinA saha bhaviSyadvAdinO vEzadhArI baryIzunAmA yO mAyAvI yihUdI AsIt taM sAkSAt prAptavataH|


tatsthAnAd itAliyAdEzaM gacchati yaH sikandariyAnagarasya pOtastaM tatra prApya zatasEnApatistaM pOtam asmAn ArOhayat|


tasmAttE'smAkam atIva satkAraM kRtavantaH, vizESataH prasthAnasamayE prayOjanIyAni nAnadravyANi dattavantaH|


tataH prathamataH surAkUsanagaram upasthAya tatra trINi dinAni sthitavantaH|


tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta|


dEvatAbaliprasAdabhakSaNE vayamidaM vidmO yat jaganmadhyE kO'pi dEvO na vidyatE, EkazcEzvarO dvitIyO nAstIti|