itthaM tatra triSu mAsESu gatESu yasya cihnaM diyaskUrI tAdRza EkaH sikandarIyanagarasya pOtaH zItakAlaM yApayan tasmin upadvIpE 'tiSThat tamEva pOtaM vayam Aruhya yAtrAm akurmma|
प्रेरिता 28:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAttE'smAkam atIva satkAraM kRtavantaH, vizESataH prasthAnasamayE prayOjanIyAni nAnadravyANi dattavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात्तेऽस्माकम् अतीव सत्कारं कृतवन्तः, विशेषतः प्रस्थानसमये प्रयोजनीयानि नानद्रव्याणि दत्तवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাত্তেঽস্মাকম্ অতীৱ সৎকাৰং কৃতৱন্তঃ, ৱিশেষতঃ প্ৰস্থানসমযে প্ৰযোজনীযানি নানদ্ৰৱ্যাণি দত্তৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাত্তেঽস্মাকম্ অতীৱ সৎকারং কৃতৱন্তঃ, ৱিশেষতঃ প্রস্থানসমযে প্রযোজনীযানি নানদ্রৱ্যাণি দত্তৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ္တေ'သ္မာကမ် အတီဝ သတ္ကာရံ ကၖတဝန္တး, ဝိၑေၐတး ပြသ္ထာနသမယေ ပြယောဇနီယာနိ နာနဒြဝျာဏိ ဒတ္တဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્તેઽસ્માકમ્ અતીવ સત્કારં કૃતવન્તઃ, વિશેષતઃ પ્રસ્થાનસમયે પ્રયોજનીયાનિ નાનદ્રવ્યાણિ દત્તવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAtte'smAkam atIva satkAraM kRtavantaH, vizeSataH prasthAnasamaye prayojanIyAni nAnadravyANi dattavantaH| |
itthaM tatra triSu mAsESu gatESu yasya cihnaM diyaskUrI tAdRza EkaH sikandarIyanagarasya pOtaH zItakAlaM yApayan tasmin upadvIpE 'tiSThat tamEva pOtaM vayam Aruhya yAtrAm akurmma|
mamEzvarO'pi khrISTEna yIzunA svakIyavibhavanidhitaH prayOjanIyaM sarvvaviSayaM pUrNarUpaM yuSmabhyaM dEyAt|
vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|