ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 28:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasmAttE'smAkam atIva satkAraM kRtavantaH, vizESataH prasthAnasamayE prayOjanIyAni nAnadravyANi dattavantaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तस्मात्तेऽस्माकम् अतीव सत्कारं कृतवन्तः, विशेषतः प्रस्थानसमये प्रयोजनीयानि नानद्रव्याणि दत्तवन्तः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্মাত্তেঽস্মাকম্ অতীৱ সৎকাৰং কৃতৱন্তঃ, ৱিশেষতঃ প্ৰস্থানসমযে প্ৰযোজনীযানি নানদ্ৰৱ্যাণি দত্তৱন্তঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্মাত্তেঽস্মাকম্ অতীৱ সৎকারং কৃতৱন্তঃ, ৱিশেষতঃ প্রস্থানসমযে প্রযোজনীযানি নানদ্রৱ্যাণি দত্তৱন্তঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသ္မာတ္တေ'သ္မာကမ် အတီဝ သတ္ကာရံ ကၖတဝန္တး, ဝိၑေၐတး ပြသ္ထာနသမယေ ပြယောဇနီယာနိ နာနဒြဝျာဏိ ဒတ္တဝန္တး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્માત્તેઽસ્માકમ્ અતીવ સત્કારં કૃતવન્તઃ, વિશેષતઃ પ્રસ્થાનસમયે પ્રયોજનીયાનિ નાનદ્રવ્યાણિ દત્તવન્તઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasmAtte'smAkam atIva satkAraM kRtavantaH, vizeSataH prasthAnasamaye prayojanIyAni nAnadravyANi dattavantaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 28:10
15 अन्तरसन्दर्भाः  

itthaM tatra triSu mAsESu gatESu yasya cihnaM diyaskUrI tAdRza EkaH sikandarIyanagarasya pOtaH zItakAlaM yApayan tasmin upadvIpE 'tiSThat tamEva pOtaM vayam Aruhya yAtrAm akurmma|


itthaM bhUtE tadvIpanivAsina itarEpi rOgilOkA Agatya nirAmayA abhavan|


mamEzvarO'pi khrISTEna yIzunA svakIyavibhavanidhitaH prayOjanIyaM sarvvaviSayaM pUrNarUpaM yuSmabhyaM dEyAt|


vayaM khrISTasya prEritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhyE mRdubhAvA bhUtvAvarttAmahi|