प्रेरिता 27:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM bahUni dinAni zanaiH zanaiH rgatvA knIdapArzvOpasthtiेH pUrvvaM pratikUlEna pavanEna vayaM salmOnyAH sammukham upasthAya krItyupadvIpasya tIrasamIpEna gatavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं बहूनि दिनानि शनैः शनैः र्गत्वा क्नीदपार्श्वोपस्थ्तिेः पूर्व्वं प्रतिकूलेन पवनेन वयं सल्मोन्याः सम्मुखम् उपस्थाय क्रीत्युपद्वीपस्य तीरसमीपेन गतवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং বহূনি দিনানি শনৈঃ শনৈঃ ৰ্গৎৱা ক্নীদপাৰ্শ্ৱোপস্থ্তিेঃ পূৰ্ৱ্ৱং প্ৰতিকূলেন পৱনেন ৱযং সল্মোন্যাঃ সম্মুখম্ উপস্থায ক্ৰীত্যুপদ্ৱীপস্য তীৰসমীপেন গতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং বহূনি দিনানি শনৈঃ শনৈঃ র্গৎৱা ক্নীদপার্শ্ৱোপস্থ্তিेঃ পূর্ৱ্ৱং প্রতিকূলেন পৱনেন ৱযং সল্মোন্যাঃ সম্মুখম্ উপস্থায ক্রীত্যুপদ্ৱীপস্য তীরসমীপেন গতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ဗဟူနိ ဒိနာနိ ၑနဲး ၑနဲး ရ္ဂတွာ က္နီဒပါရ္ၑွောပသ္ထ္တိेး ပူရွွံ ပြတိကူလေန ပဝနေန ဝယံ သလ္မောနျား သမ္မုခမ် ဥပသ္ထာယ ကြီတျုပဒွီပသျ တီရသမီပေန ဂတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં બહૂનિ દિનાનિ શનૈઃ શનૈઃ ર્ગત્વા ક્નીદપાર્શ્વોપસ્થ્તિेઃ પૂર્વ્વં પ્રતિકૂલેન પવનેન વયં સલ્મોન્યાઃ સમ્મુખમ્ ઉપસ્થાય ક્રીત્યુપદ્વીપસ્ય તીરસમીપેન ગતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM bahUni dinAni zanaiH zanaiH rgatvA knIdapArzvopasthtiेH pUrvvaM pratikUlena pavanena vayaM salmonyAH sammukham upasthAya krItyupadvIpasya tIrasamIpena gatavantaH| |
bahudinESu lOkairanAhArENa yApitESu sarvvESAM sAkSat paulastiSThan akathayat, hE mahEcchAH krItyupadvIpAt pOtaM na mOcayitum ahaM pUrvvaM yad avadaM tadgrahaNaM yuSmAkam ucitam AsIt tathA kRtE yuSmAkam ESA vipad ESO'pacayazca nAghaTiSyEtAm|
tasmAt pOtE mOcitE sati sammukhavAyOH sambhavAd vayaM kuprOpadvIpasya tIrasamIpEna gatavantaH|
tESAM svadEzIya EkO bhaviSyadvAdI vacanamidamuktavAn, yathA, krItIyamAnavAH sarvvE sadA kApaTyavAdinaH| hiMsrajantusamAnAstE 'lasAzcOdarabhArataH||
tvaM yad asampUrNakAryyANi sampUrayE rmadIyAdEzAcca pratinagaraM prAcInagaNAn niyOjayEstadarthamahaM tvAM krItyupadvIpE sthApayitvA gatavAn|