tasmin samayE klaudiyaH sarvvAn yihUdIyAn rOmAnagaraM vihAya gantum AjnjApayat, tasmAt priskillAnAmnA jAyayA sArddham itAliyAdEzAt kinjcitpUrvvam Agamat yaH pantadEzE jAta AkkilanAmA yihUdIyalOkaH paulastaM sAkSAt prApya tayOH samIpamitavAn|
प्रेरिता 27:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatsthAnAd itAliyAdEzaM gacchati yaH sikandariyAnagarasya pOtastaM tatra prApya zatasEnApatistaM pOtam asmAn ArOhayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तत्स्थानाद् इतालियादेशं गच्छति यः सिकन्दरियानगरस्य पोतस्तं तत्र प्राप्य शतसेनापतिस्तं पोतम् अस्मान् आरोहयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৎস্থানাদ্ ইতালিযাদেশং গচ্ছতি যঃ সিকন্দৰিযানগৰস্য পোতস্তং তত্ৰ প্ৰাপ্য শতসেনাপতিস্তং পোতম্ অস্মান্ আৰোহযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৎস্থানাদ্ ইতালিযাদেশং গচ্ছতি যঃ সিকন্দরিযানগরস্য পোতস্তং তত্র প্রাপ্য শতসেনাপতিস্তং পোতম্ অস্মান্ আরোহযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတ္သ္ထာနာဒ် ဣတာလိယာဒေၑံ ဂစ္ဆတိ ယး သိကန္ဒရိယာနဂရသျ ပေါတသ္တံ တတြ ပြာပျ ၑတသေနာပတိသ္တံ ပေါတမ် အသ္မာန် အာရောဟယတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્સ્થાનાદ્ ઇતાલિયાદેશં ગચ્છતિ યઃ સિકન્દરિયાનગરસ્ય પોતસ્તં તત્ર પ્રાપ્ય શતસેનાપતિસ્તં પોતમ્ અસ્માન્ આરોહયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatsthAnAd itAliyAdezaM gacchati yaH sikandariyAnagarasya potastaM tatra prApya zatasenApatistaM potam asmAn Arohayat| |
tasmin samayE klaudiyaH sarvvAn yihUdIyAn rOmAnagaraM vihAya gantum AjnjApayat, tasmAt priskillAnAmnA jAyayA sArddham itAliyAdEzAt kinjcitpUrvvam Agamat yaH pantadEzE jAta AkkilanAmA yihUdIyalOkaH paulastaM sAkSAt prApya tayOH samIpamitavAn|
tasminnEva samayE sikandariyAnagarE jAta ApallOnAmA zAstravit suvaktA yihUdIya EkO jana iphiSanagaram AgatavAn|
jalapathEnAsmAkam itOliyAdEzaM prati yAtrAyAM nizcitAyAM satyAM tE yUliyanAmnO mahArAjasya saMghAtAntargatasya sEnApatEH samIpE paulaM tadanyAn katinayajanAMzca samArpayan|
itthaM tatra triSu mAsESu gatESu yasya cihnaM diyaskUrI tAdRza EkaH sikandarIyanagarasya pOtaH zItakAlaM yApayan tasmin upadvIpE 'tiSThat tamEva pOtaM vayam Aruhya yAtrAm akurmma|
tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta|